SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ No. 40) NAGARI PLATES OF ANANGABHIMA III ; SAKA 1151 AND 1152 249 TEXT: Metres :-Verses 1-3, 5-6, 9-11, 15, 20, 24-31, 33, 40, 41, 48, 50, 54, 56-58, 60-61, 64, 67, 73, 74, 76, 78 Sārdulavikridita ; verses 4, 21, 37, 42, 53, 66 Sragdhara ; verses 7,23, 49, 65 Malini ; verses 8, 13, 34, 38, 39, 44-46, 51, 59, 68, 75, 79-80, 88 Vasantatilaka; verses 12, 16, 18, 19, 22, 32, 36, 43, 52, 55, 62, 63, 69-71, 77, 81-87, 89 Anushtubh ; verses 14, 17, 35, 72 Upajati ; verse 47 Indravajra.] First Plate 1 [Siddham||]° 0 [11*] Lakshmi-pāda-sarõruha-dvayam-adaḥ śrēyänsi(yamsi) dāsishtha(shta) vaḥ prasphūrjjan-nakha-rasmi-kësara-satam=bhāsvan-nakh-āli-dalama(lam ) 2 vispashtam=prativimvi(mbista[b*) praṇamanaiḥ krid-āparādh-odbhavaiḥ Kțishņē yan-nakha diptishu bhramaratān=da(n-dha)ttē sa Lakshmi-priyah || [1*] 3 Kshir-āvdhē(bd hē)r=mmathitāt=sur-āsura-gaŋaiḥ prādri(du)rbhavanti Ramā Sambhu Brahma-Purandara-prabhfitishu prakhyāta-kirttishv=api paśyatsv=Amva(mbu)ja nābham-I4 tam=avpiņõl-loka-tray-āhlādinam bhțing-ali sahakāram=ēti hi vané phullē-nya-śākhiny api || [2*] Tan-näbhi-sarasiruh-odbhava-Vi5 dhēr-Atrir=vva(r=bba)bbūv=āmutas-Chandras-chandrikaya prakāsi(si)ta-jagat=sambhū tavān=nētratah | trailokya-grasan-aikadaksha-timira-grūsitva-sāmy7= 6 pi yo lakshma-vyāji dadhat-tamah prativapuh süyy-a(ryy-a)dlikö nirm nalab || [3*] Sridevi södartväd=amrita-susa)khataya kalpa-vriksh-ānujatvā7 lelök-anandam vidhäta timira-visha-haraḥ sarvva-dai(de)v-aikabhogyaḥl tat-tat-sam sargga-labhā[t*) tad-anugata-guņakamo sv-ānga-nishthan-da8 dhānaḥ svasy-aitan=nirmmalatvam jagati vijayatē darśayan=nūnam=induḥ || [4*] Vansē (Vamśē) tasya nsip-ēsvarāḥ samabha[va*)n=tö(nis-tē)shān=guņăch=chha(s=chha)ndasaḥ protpha(tphullā iva yat=purāņa- pathagās= tatr=āpi no sammatāḥ | tat-tat-kavya-patha-śrita10 g-tri-bhuvanē mūrttindadhānā iva bhrāmyant-Iva sa-chētanāḥ śruti-grihē viśramya viśramya cha ! [5* ] Pratyēkam (kam) sasi-vanía(vamsa)- : u bhüpati-bhuje vyāpāra-sankirttanam(nam) karttuå -kah kshamatē kshitau va(ba)hu-mukho yatr=Arjjunasy-aiva hi dörddand-arjjita-kitti(rtti)-varạnana12 parantad-bharatam-prabhavat tasmäd=āhvaya-matramadi-nsipati-Srëņi[h*] kramã=li(l=li) khyatē ! [6*) tathā hi Chandrād=Vu(d=Bu)dhaḥ| Vu(Bu)dhāt=Puru(rûravāḥi [l*] 13 tasmād=Ayuḥ' | tato Naghu(hu)shah | tato Yayātih | tatas-Turvvasuh | tato Gāngěyaḥ [tato*] Virochanah | tat-sutaḥ Samvē(Samvē)dyah | tato 1 From the original plates and their impressions prepared at the office of the Government Epigraphist for India, Ootacamund. Expressed by a symbol. • Read gunan for the sake of the metre. Some other later Ganga records make Pururavas the son of Anala and grandson of Budha, although the rela tionship indicated by our record is supported by ancient Indian literaturo. Somo records wrongly read Váyu in place of Ayuu. 18 DGA
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy