Book Title: Epigraphia Indica Vol 28
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 365
________________ 256 EPIGRAPHIA INDICA [VOL. XXVIII 119 kh-ākshi-yugalo manyë mahān padmabhūḥ ! [78*] Yēn=ābhishēka-samayah kalita-trayēna nitas-tulāpurusha-dāna-ka120 1-ānuva(ba)ndhaiḥ lavdh=ā(bdh=ā)pi naḥ kshitir=amushya mudē tath=ābhūd=yādsig=vi (g=dvi)jāti-jana-sāsana-dāna-kēliḥ |[179*] Akarshatā hșida121 yam=ēņa-vilochanānām=ādhun[va]tä сha paritaḥ pratipărthivānām | arth-ānvaya-pranayinā kritinām=Anangabhima-pra122 siddhir-amunā vidathedhē) npipēna || [80*]* Sõ=yam Srimad-Anankabhima-rāutta-> dēvaḥ sākāvdē(bdē) chandr-ēshu-rudra-ganitē Chaitra-sukla-navamyām 123 Sauri-vārēmina-sa[m*]krāntyam Abhinava-Vārāṇasī-katakē Chitrēśvara Visvēšvarayõr=mmadhyē Mahānadyām Sāilo-vishayē P[ū]rana124 grāmē dānasāgara-bhūmi-dan-ävartta(rttē) Mahābhārat-āktāṁ punyām mặidu-rasām vimsati-vāți-parimitām bhūmim Ghritakausika- götra125 ya Yajurvvēd-antarggata-Kāņva-sākh-adhyāyi-paņdita-Sankarshaņānandaśarmmaņē Vrā (Brāhmaṇāya bhagavatah sri-Purushottamasya pritaya 126 dhārā-pūrvvakam-ā-chandr-ārk[k]am=upabhāgāy=ākariksitya prādāt || punar-avd-ā(bd-a) ntarē Māgha-krishna-shashthyām Guru-vārë tasyän=nadyan tasminn=ēva vi Fifth Plate; First Side 127 shayē tasmin māsa-dan-ävarttē Vāmana-purāņ-āktāsın*) prākāra-mukhamandapa-madhya mandapa-sahita-nfipatigpiha-tulya-griha-cha128 tushțaya-nānā-purajana-samēta-trimsat(sad)-griha-nirmmitam trimsad-vāti-parimita bhumikan=nagaran=tasmai pandita-Sankarshaņā129 nandaśarmmaņē Vrā(Brāhmaṇāya bhagavataḥ śri-Purushottamasya prītayē dhārā-pūrvva kam=ä-chandr-ärkkam=upabhögāy=ākariksi130 tya prādät | tasya cha Jayanagaragrāmē dasa-vāți-parimită västu-bhumih | Puranagrāmē vimbati-vāți-parimitā sasya131 bhūmih | tasya pura-jana-jāti-nāmāni || tatra vanijaḥ gāndhika-śārkhika-pātakära-gvarna kāra-kāmsyikāḥ Vāpuli-Nárayana-Dämödara-Madhava] - [Chi)190 tra Sama-Vahlu-Kēšava-Mahādēva-Narasimgha(ha)-Sivu-nāmānaḥ || tāmvū(mbū)likāh Mahā nāda-Sõmā-I(m-ē)randu-nāmāna|| māliko Manū-nāmā Igauaji 133 ko Mahädēva-nāmã gõpālau Dhiru-Gabhi-nāmānau | tantuvāyau Nägu-Jagāi-nāmānau tailikau Gaņü-Sunyä-nämānau Kumbhaka134 rau Arjjuna-Visū-nāmānau | Kaivarttāḥ Rāju-Vāsū-Padma-nāmānaḥ | nāpitaḥ silpino rajakas-cha | tathā tasminn=ēv=āvdē(bdē) ta135 gyam-Mahanadyām Mārggasīrsha-paurppamāsyām Guru-vārī chandr-oparāgo tasmin Parapagrāmē bhūmi-dan-kvartté Vri(Brihaspaty-u136 kalm 1 gõcharmma-mātrām=ashţādasa-vāți-parimitām=bhūmim Bhāradvāja-sagotrāya Dikshita-Rudrapāņisarmmaņē Vrā(Brā)hmaņā1 The verses from the beginning up to line 122 are found quoted in the later charters of the family often with slight variations. Tla may also be read as tu; vince, however, the word is from Sanskrit raja-putra and Prakrit raa-Utta, la sarts to be intouded.

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526