SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 256 EPIGRAPHIA INDICA [VOL. XXVIII 119 kh-ākshi-yugalo manyë mahān padmabhūḥ ! [78*] Yēn=ābhishēka-samayah kalita-trayēna nitas-tulāpurusha-dāna-ka120 1-ānuva(ba)ndhaiḥ lavdh=ā(bdh=ā)pi naḥ kshitir=amushya mudē tath=ābhūd=yādsig=vi (g=dvi)jāti-jana-sāsana-dāna-kēliḥ |[179*] Akarshatā hșida121 yam=ēņa-vilochanānām=ādhun[va]tä сha paritaḥ pratipărthivānām | arth-ānvaya-pranayinā kritinām=Anangabhima-pra122 siddhir-amunā vidathedhē) npipēna || [80*]* Sõ=yam Srimad-Anankabhima-rāutta-> dēvaḥ sākāvdē(bdē) chandr-ēshu-rudra-ganitē Chaitra-sukla-navamyām 123 Sauri-vārēmina-sa[m*]krāntyam Abhinava-Vārāṇasī-katakē Chitrēśvara Visvēšvarayõr=mmadhyē Mahānadyām Sāilo-vishayē P[ū]rana124 grāmē dānasāgara-bhūmi-dan-ävartta(rttē) Mahābhārat-āktāṁ punyām mặidu-rasām vimsati-vāți-parimitām bhūmim Ghritakausika- götra125 ya Yajurvvēd-antarggata-Kāņva-sākh-adhyāyi-paņdita-Sankarshaņānandaśarmmaņē Vrā (Brāhmaṇāya bhagavatah sri-Purushottamasya pritaya 126 dhārā-pūrvvakam-ā-chandr-ārk[k]am=upabhāgāy=ākariksitya prādāt || punar-avd-ā(bd-a) ntarē Māgha-krishna-shashthyām Guru-vārë tasyän=nadyan tasminn=ēva vi Fifth Plate; First Side 127 shayē tasmin māsa-dan-ävarttē Vāmana-purāņ-āktāsın*) prākāra-mukhamandapa-madhya mandapa-sahita-nfipatigpiha-tulya-griha-cha128 tushțaya-nānā-purajana-samēta-trimsat(sad)-griha-nirmmitam trimsad-vāti-parimita bhumikan=nagaran=tasmai pandita-Sankarshaņā129 nandaśarmmaņē Vrā(Brāhmaṇāya bhagavataḥ śri-Purushottamasya prītayē dhārā-pūrvva kam=ä-chandr-ärkkam=upabhögāy=ākariksi130 tya prādät | tasya cha Jayanagaragrāmē dasa-vāți-parimită västu-bhumih | Puranagrāmē vimbati-vāți-parimitā sasya131 bhūmih | tasya pura-jana-jāti-nāmāni || tatra vanijaḥ gāndhika-śārkhika-pātakära-gvarna kāra-kāmsyikāḥ Vāpuli-Nárayana-Dämödara-Madhava] - [Chi)190 tra Sama-Vahlu-Kēšava-Mahādēva-Narasimgha(ha)-Sivu-nāmānaḥ || tāmvū(mbū)likāh Mahā nāda-Sõmā-I(m-ē)randu-nāmāna|| māliko Manū-nāmā Igauaji 133 ko Mahädēva-nāmã gõpālau Dhiru-Gabhi-nāmānau | tantuvāyau Nägu-Jagāi-nāmānau tailikau Gaņü-Sunyä-nämānau Kumbhaka134 rau Arjjuna-Visū-nāmānau | Kaivarttāḥ Rāju-Vāsū-Padma-nāmānaḥ | nāpitaḥ silpino rajakas-cha | tathā tasminn=ēv=āvdē(bdē) ta135 gyam-Mahanadyām Mārggasīrsha-paurppamāsyām Guru-vārī chandr-oparāgo tasmin Parapagrāmē bhūmi-dan-kvartté Vri(Brihaspaty-u136 kalm 1 gõcharmma-mātrām=ashţādasa-vāți-parimitām=bhūmim Bhāradvāja-sagotrāya Dikshita-Rudrapāņisarmmaņē Vrā(Brā)hmaņā1 The verses from the beginning up to line 122 are found quoted in the later charters of the family often with slight variations. Tla may also be read as tu; vince, however, the word is from Sanskrit raja-putra and Prakrit raa-Utta, la sarts to be intouded.
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy