Book Title: Epigraphia Indica Vol 28
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 464
________________ No. 51] TWO PLATES FROM KANAS 331 by a person named Maninaga ; but the mention of the same deity as Maninaga-bhattāraka in the Kanās plate of Bhanudatta, edited here, seems to go against such a conjecture. It is also not quite clear why only Brāhmaṇas of the Maitriyaniya sohool were associated with the matha of the said deity. TEXT Obverse 1 [Siddham|]° Svasti [118] Chatu[r-u*]dadhi-salila-vichi-[mēkhalā-nilī]nāyām sa-dvipa-[giri-pa)2 ttanavatyām vasundharāyāṁ pravarttamānē Gupta-[kā]la-(samva(samva)tsa]rē a[si]ty-u[tta]ra-sata-[dva*)3 y[Ő] T[sa]lyām s-ashțādas-ā[tta(ta)]vi-rājyāyām parama-[dē]va[t-ā]dhidaivata-sri Lokavi4 graha-bhattāraskē pra]śāsati [Da]kshi[na-To]salyām- Uțida-vishayā[t] vini yu]5 [kta]kä[b] sa-vaisvasika-vishayapaty-am[sa]vri(bri)hadbhögik-adhikara[nā] varttamana6 bhavishyan-mahāsāma[n]ta-ma[hā]rāja-rājap[u]ttra-kumā[rā]māty-Õparika-[ta]d-āyu7 k[ta]ka-(vaisvāsika)-vishayapasty-amsa]vri(bři)[hadbhõgi]k-adhikaraṇān=anyāms=cha [bhāga) bhuj[6] 8 ya[th-ā]rham (sam]pūjya vijñā[pa]yanti[[*] viditam=a[s]tu bho bhavatsām) yath=āsmad vishaya9 [samva(mba)]ddha 0[rddhvassi]nga-grā[mah] chi[ra-khila-sū]nyam=anēka-guņam=ity avadhțitya 10 pasrama-dējvat-ādhi[daivata]-sri-pa[rama-bhattāra]ka-păd-Länujña]y=āsmābhiḥ dharmm-ārtha kāma11 vinishpatta[yő] [-chandr-ārkka)-sama[kālīy-akshaya-ni]vi-dharmmēņa cha(tuh) Reverse 12 simā-lingāni samsthāpya (Chai*]k[@]mva(mba)[ki]ya-bri-Ma[ni]nägēs[v]ara-bhatýāraka-ma[thi)13 ya-va(ba)li-charu-sattra-pravarttanāya nānā-gottra-Maittrāyaṇiya-chhātra-Vrā(Brā)hma14 ņānāṁ s[th]i[ta]y[ēj tāmra-pa[tti]ksitya pratipādita[h] [l*] ta[d=ē]va[m] viditya(tvā) dharmm äbhila15 shād=an[upā]layi[tum=arha]th=ēti || Samva(Saṁva)t 200 80 Phālguņa(na)-di 5 [ll*] 16 [a]nus[ri]tam Surya ........ libhatai[h 1]' vaiśvāsika-Bhavanāga "vishaya17 pati-[Bridatta ] ........ jirõd=ām[sa]vri(bri)hadbhögika-Sudumāka | karani18 ka-Nāgadatta [I drangapā] ........ kais-ch=ēti | Va(Ba)hubhir=vvasudhā dattā rājabhiḥ 19 Sagar-ādibhish] [l *) yasya ya[sya) yadā bhūmis-tasya tasya ta[dā*] phalań(lam)|| 20 Shashtim varsha-saha[Brāļņi svarggē tishthati bhūmidaḥ [l *Jäkshēptā ch=ānumantā cba 21 täny=ēva narakē vasēt || 0 | 0 1 From the original plate. · Expressed by a symbol. • Or, lyān Mufidao. • Or, ch-Aikamuakiya. . The danda is unnecessary, • This danda and the following ones in the next two lines are used as the hyphen is done in English. The word may be dranga-påla, the same as drängika of some insoriptione. Q-2

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526