SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ No. 51] TWO PLATES FROM KANAS 331 by a person named Maninaga ; but the mention of the same deity as Maninaga-bhattāraka in the Kanās plate of Bhanudatta, edited here, seems to go against such a conjecture. It is also not quite clear why only Brāhmaṇas of the Maitriyaniya sohool were associated with the matha of the said deity. TEXT Obverse 1 [Siddham|]° Svasti [118] Chatu[r-u*]dadhi-salila-vichi-[mēkhalā-nilī]nāyām sa-dvipa-[giri-pa)2 ttanavatyām vasundharāyāṁ pravarttamānē Gupta-[kā]la-(samva(samva)tsa]rē a[si]ty-u[tta]ra-sata-[dva*)3 y[Ő] T[sa]lyām s-ashțādas-ā[tta(ta)]vi-rājyāyām parama-[dē]va[t-ā]dhidaivata-sri Lokavi4 graha-bhattāraskē pra]śāsati [Da]kshi[na-To]salyām- Uțida-vishayā[t] vini yu]5 [kta]kä[b] sa-vaisvasika-vishayapaty-am[sa]vri(bri)hadbhögik-adhikara[nā] varttamana6 bhavishyan-mahāsāma[n]ta-ma[hā]rāja-rājap[u]ttra-kumā[rā]māty-Õparika-[ta]d-āyu7 k[ta]ka-(vaisvāsika)-vishayapasty-amsa]vri(bři)[hadbhõgi]k-adhikaraṇān=anyāms=cha [bhāga) bhuj[6] 8 ya[th-ā]rham (sam]pūjya vijñā[pa]yanti[[*] viditam=a[s]tu bho bhavatsām) yath=āsmad vishaya9 [samva(mba)]ddha 0[rddhvassi]nga-grā[mah] chi[ra-khila-sū]nyam=anēka-guņam=ity avadhțitya 10 pasrama-dējvat-ādhi[daivata]-sri-pa[rama-bhattāra]ka-păd-Länujña]y=āsmābhiḥ dharmm-ārtha kāma11 vinishpatta[yő] [-chandr-ārkka)-sama[kālīy-akshaya-ni]vi-dharmmēņa cha(tuh) Reverse 12 simā-lingāni samsthāpya (Chai*]k[@]mva(mba)[ki]ya-bri-Ma[ni]nägēs[v]ara-bhatýāraka-ma[thi)13 ya-va(ba)li-charu-sattra-pravarttanāya nānā-gottra-Maittrāyaṇiya-chhātra-Vrā(Brā)hma14 ņānāṁ s[th]i[ta]y[ēj tāmra-pa[tti]ksitya pratipādita[h] [l*] ta[d=ē]va[m] viditya(tvā) dharmm äbhila15 shād=an[upā]layi[tum=arha]th=ēti || Samva(Saṁva)t 200 80 Phālguņa(na)-di 5 [ll*] 16 [a]nus[ri]tam Surya ........ libhatai[h 1]' vaiśvāsika-Bhavanāga "vishaya17 pati-[Bridatta ] ........ jirõd=ām[sa]vri(bri)hadbhögika-Sudumāka | karani18 ka-Nāgadatta [I drangapā] ........ kais-ch=ēti | Va(Ba)hubhir=vvasudhā dattā rājabhiḥ 19 Sagar-ādibhish] [l *) yasya ya[sya) yadā bhūmis-tasya tasya ta[dā*] phalań(lam)|| 20 Shashtim varsha-saha[Brāļņi svarggē tishthati bhūmidaḥ [l *Jäkshēptā ch=ānumantā cba 21 täny=ēva narakē vasēt || 0 | 0 1 From the original plate. · Expressed by a symbol. • Or, lyān Mufidao. • Or, ch-Aikamuakiya. . The danda is unnecessary, • This danda and the following ones in the next two lines are used as the hyphen is done in English. The word may be dranga-påla, the same as drängika of some insoriptione. Q-2
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy