Book Title: Epigraphia Indica Vol 28
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 361
________________ EPIGRAPHIA INDICA (VOL. XXVIII 85 vālaḥ || [53] Tasmin dig-vijaya-prayāņa-rasi(si)kē samrambha-sumbhach-chamū-samkshuņņa kshiti-chakra-pāmáu-patala-prägbhāravaty=amva(mba)rë | bhū-samrspa(spa)86 rsa-ghțiņā-vasād-dinamaņēr=uchchaiḥ p[lu]tam sapta(pti)bhiḥ svabhyastan sura-sindhu sēņa dharani-pattē rad-odghattanam || [54*) Chodaganga-narendrasya sūnu87 r=uddāma-vikramah Rājarāja iti khyātas=Trikalinga-mahipatih || [55*] Visvara krõdayati pragalta(lbha)-yasasi(si) prālēyasaila-tvishi yad=yad=yädri88 g=abhūta(d=a)bhūta-sadpisam santaḥ samākarạnyatām dhātri pīthati lingati svar-ava (cha)lah prāsādati tvad-yaso din-näthāḥ pratimanti yasya pari89 taḥ śrashva(árēya)h-pada[m] épingati || [56*] Anandam vidadhāti chētasi bhubha)vat-kirttira gguna-grāhiņaḥ sūtē dõhadam=arthinam(nah) sumanası(si) Sri-Rājarāja dhruvam [[*] Fourth Plate ; First Side 90 s=ēyaṁ karnņa-patham samētya hřidayē kalyāyatē vairinaḥ sv-atm-ēchchh-anuvidhåyinān= na hi nijo bhāva[h*] kvachid=dřibyatë || [57*] Etasyām=bhuvi pañcha-vinsa(vima)ti-8&91 māḥ kshmāpāla-lakshmidhavaḥ kpitva jitvara-chapa-chañchala-bhujā-dambhõlir=urvvi patiḥ| rājyam prājya-yasas-tushāra kirana-śrēņi-ragā(sā)d=āsanād=udgachchha92 t-puruhūta-gita-charita-śri-Rājarājē nļipaḥ [58*] Tasy=ānujő nsipati-rāja-padė=bhishiktaḥ s-ūkti-priyah parimit-ādinţipa-prasastih | Prithvipatiḥ ka93 li-mal-õjjhita-dhamma(rmma)-suddhaḥ kāryya-kshamaḥ prabhur-asăv-Aniyamkabhimaḥ || [59*) Vir-ādhishthita-sanga[r-ā]*dri-Sikharē sankha-Sva(sva)n-āśāsitē, kunt-odbhi[nna) madē(hē)94 bha-kumbha-vigalan-mukt-āvali-puñjitë harshād=agra-nija-pratāpa-dahanē khadga-brucha vidvishām rājñām=anana-pankajāni npipatir-ggatv=anayad=yaḥ śriya95 ma(m) | [60*) Kshir-adhvē(bdhē)r=amțita(tā)t=sur-ăsura-bhuja-vyāpāra-vikshābhitach= chandrasy-arddham=abhūt-tad=apy=adhiyayāv=iśānam ēkam kila chanchad-vā(bā) hu-va(ba)lēna sangara-bhuvi 96 tvat-khadga-dhārā-jalāj=jātas-tv=ashtadigīśvarāt=pri(n=pri)thu-yasas-chandraḥ samālin-gati || [61] Yat-prayāna-samudbhuta-rajah-sampuritë-mva(mba)rë abhū[do]-dviradarājasya dhū97 li-mada-chitā tanuḥ | [62] Daba varshāņi viro=sau nirjjit-arāti-maņdalaḥ [l*] Anankabhima bhūpālo dharitrim samapalayat* || [63*] Praudh-anarggala-vikra98 maḥ kula-griham yõ danda-nīti-sriyah saty-achāra-vichāra-chāru-charitaḥ puny-aika-pārā yanaḥ (!) tasy=āsīd=Aniyanka99 bhima-nfipatēr=addh-ā(rddh-ā)åga-lakshmiḥ svaya[m]* snēhasy=ātisayēna pațţa-mahishi Väghalladēvi bhuvi || [64*] Tulita-pitsi-gun-aughaḥ sūnu100 rasid=amushyā niratiśayita-tējā yauvan-āvāpta-räjyaḥ (1) pranata-npipati-chūļā-ratna rochih-pisangiksita-charana-sa101 Bojo Rajarkjo nripälah ||[65] Yagy-ödyad-vāji-vrinda-prakhara-khura-put-aghāta -nirdna (rddá)rit-örvvi-sambhūtam=bhūribhāsvat-kara-nikara-mahaḥ syūta-sändra-pra 1 The anusvåra here looks like a superscript Kshi was originally incised in place of tvi. Ra had been at first omitted and afterwards somehow indicated. • The halanta mark is placed below ya. The d-sign of pha bad been at first omitted and was later indicated by a short stroke.

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526