Book Title: Epigraphia Indica Vol 28
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 360
________________ No. 40] NAGARI PLATES OF ANANGABHIMA III ; SAKA 1151 AND 1152 253 66 dhātu[h*) sruti v=ādarāt || [40*] Asrākshit=sa hiranyagarbham- aparamlõkam=mahesab pur=ēty=artho=yam vivadanti yē cha vadana-vrätasatadiyo=dhu67 nā ruddho yatatu hiranyagarbham-akarot-Kāmārņņav-ēśastataḥ sampanna[m] janita jagad=yata iha pratyakshataḥ prāņinām ![41*] Sa68 pt=āmbbodhin=vahanti kehitiratitaralā någa-kūrmm-ēsvarāņām sāhāyyam vāñobhat=lyan tad-api punar=ayan=kalpitas-tatra bhāraḥ | dha69 tā Kāmārņņav-ākhyaḥ sa tu nija-tulanā[m*] nirjjayat=svarạna-bhārair-bhūyo bhūyasta (s=tu)lāyām sthita iti dharaņēr=bhāra-vā(bā)hulyam=ā70 ptama(ptam) || [42*] Hộisha(shta)-pushta-jan-ākirņņam vidvaj-jana-manorama[m*] | daß-āvdi (bdi)m-akarõd=rājyan-Kämārņņava-mahipatiḥ || [43*) Sri-Chodaganga-npipatē71 remmahishā(shi) tato=nyā tasy=ēndirā ravi-kul-odbhava-rāja-putri | y=ady=āpi dhātur=upam= ājani sundarīņām s=ēyam sudhamsu Third Plate ; Second Side 72 vadanā svayam=ēva jātā || [44*] Yad-ru(d-rū)pa-sila-gati-vamnanayā prasiddhă dộishţānta bhū[r*]-ggirisut=ēty=ativāda-doshaḥ n=āsty=ēva chanda-ruchi-kama73 haro yad=atra tām=Indirām=udavahad=bhuvi Chodagangaḥ || [45*] Tasyān=tataḥ samajani kshitinātha-nāthaḥ sri-Rāghavaḥ para-dhanēsvava(ra)-darpa74 marddilyat-patta-va(ba)ndhana-vidhi-gravana-prabhitāḥ sarv vē nyipä[h*] sva-hridi kampam avāptavantah] [46*] Sri-Rāghavē rājani chitram=ētat-tējo-vihr75 nah kshitipäla-varggah | tat-pāda-sëvā-krita-dēha-siddhir-mitribhavaty=ēva samasta ēshah || [47*] Praudh-ari-prahati-prakāra-vihita-prācha76 ndyam=antarbhava[d*]-dôr-ddand-opamiti-pragalbha-vishaya-prāgbhūtavān=Arjjunaḥ | sampraty=āhā(ha)va-ranga-sangata-ripu-brēņi-sirah-kanduka-kri77 d-āša(sa)kta-bhujaḥ sarāsana-bhřitāṁ chitr-opamā Rāghavaḥ || [48] Jagati Parasuramah prādurāsi[d*] dvitiyaḥ kimu ripu-kula-hanta 78 sv-ājñay=āchchhanna-lõkaḥ | kshiti-vitarana-diksh-āsakta-bastaḥ pratāpād=api dasa-sata-va (bā)hur-yyasya satru=vvi(I=vvi)nāsi || [49*] Bhēdam bhoda79 m-arāti-kuñjara-ghatāḥ kshöņidhra-parkti[m] raņē pāyam pāyam=aspik-payánsi(yamsi) va(ba)hudhā sri-Rāghav-āsih kshaņāt | su80 bhram subhram=iv=õdvaman=vijayatē kirtti-pratādam-param chandram chandrikayā pra pūrņnatarayā samsēvyamān-aksitima(tim) || [50*] Du81 rggēshu dāva-dahanaḥ kshitibhritsa(tsu) vajra[m*] madyat-karindra-ghatanāsu cha simha ēshah | vidvēshi-bhūmipatayo ni- . 82 vasanti yatra bri-Rāghavaḥ kalitipatir=vvitata-pratāpaḥ || [518] Sri-Rāghava-dharadhikaḥ kshöninātha-siromaṇiḥ | akarod=rājyam=avda(bdā)nā83 m=uddāmo daśa pañcha cha || [52*] Tasya sri-Chodaganga-kshiti-valaya-patēr=yvansa(r= vvamsa)-santāna-valli-kanda-bri-Chandralēkhā spha(ephu)tam=Aditir=iva prēgasi 84 Kasya(sya)pasya tasyām=uddäma-dhāma-kshayita-dinamaņir=yyalt=jja)jñivān=Rajarajo rājanya-kshōda-kēli-tilakite-mahima-vyāpta-divva(kcha)kra Read "aparë lökë. The anusvära looks like the superscript r in this case. Some versions read "weapart löke..pur=ēty-atyartham (or, utkrishfam) pravadanti. *Jya was at first incised in the place of yya. Labai

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526