SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ No. 40] NAGARI PLATES OF ANANGABHIMA III ; SAKA 1151 AND 1152 253 66 dhātu[h*) sruti v=ādarāt || [40*] Asrākshit=sa hiranyagarbham- aparamlõkam=mahesab pur=ēty=artho=yam vivadanti yē cha vadana-vrätasatadiyo=dhu67 nā ruddho yatatu hiranyagarbham-akarot-Kāmārņņav-ēśastataḥ sampanna[m] janita jagad=yata iha pratyakshataḥ prāņinām ![41*] Sa68 pt=āmbbodhin=vahanti kehitiratitaralā någa-kūrmm-ēsvarāņām sāhāyyam vāñobhat=lyan tad-api punar=ayan=kalpitas-tatra bhāraḥ | dha69 tā Kāmārņņav-ākhyaḥ sa tu nija-tulanā[m*] nirjjayat=svarạna-bhārair-bhūyo bhūyasta (s=tu)lāyām sthita iti dharaņēr=bhāra-vā(bā)hulyam=ā70 ptama(ptam) || [42*] Hộisha(shta)-pushta-jan-ākirņņam vidvaj-jana-manorama[m*] | daß-āvdi (bdi)m-akarõd=rājyan-Kämārņņava-mahipatiḥ || [43*) Sri-Chodaganga-npipatē71 remmahishā(shi) tato=nyā tasy=ēndirā ravi-kul-odbhava-rāja-putri | y=ady=āpi dhātur=upam= ājani sundarīņām s=ēyam sudhamsu Third Plate ; Second Side 72 vadanā svayam=ēva jātā || [44*] Yad-ru(d-rū)pa-sila-gati-vamnanayā prasiddhă dộishţānta bhū[r*]-ggirisut=ēty=ativāda-doshaḥ n=āsty=ēva chanda-ruchi-kama73 haro yad=atra tām=Indirām=udavahad=bhuvi Chodagangaḥ || [45*] Tasyān=tataḥ samajani kshitinātha-nāthaḥ sri-Rāghavaḥ para-dhanēsvava(ra)-darpa74 marddilyat-patta-va(ba)ndhana-vidhi-gravana-prabhitāḥ sarv vē nyipä[h*] sva-hridi kampam avāptavantah] [46*] Sri-Rāghavē rājani chitram=ētat-tējo-vihr75 nah kshitipäla-varggah | tat-pāda-sëvā-krita-dēha-siddhir-mitribhavaty=ēva samasta ēshah || [47*] Praudh-ari-prahati-prakāra-vihita-prācha76 ndyam=antarbhava[d*]-dôr-ddand-opamiti-pragalbha-vishaya-prāgbhūtavān=Arjjunaḥ | sampraty=āhā(ha)va-ranga-sangata-ripu-brēņi-sirah-kanduka-kri77 d-āša(sa)kta-bhujaḥ sarāsana-bhřitāṁ chitr-opamā Rāghavaḥ || [48] Jagati Parasuramah prādurāsi[d*] dvitiyaḥ kimu ripu-kula-hanta 78 sv-ājñay=āchchhanna-lõkaḥ | kshiti-vitarana-diksh-āsakta-bastaḥ pratāpād=api dasa-sata-va (bā)hur-yyasya satru=vvi(I=vvi)nāsi || [49*] Bhēdam bhoda79 m-arāti-kuñjara-ghatāḥ kshöņidhra-parkti[m] raņē pāyam pāyam=aspik-payánsi(yamsi) va(ba)hudhā sri-Rāghav-āsih kshaņāt | su80 bhram subhram=iv=õdvaman=vijayatē kirtti-pratādam-param chandram chandrikayā pra pūrņnatarayā samsēvyamān-aksitima(tim) || [50*] Du81 rggēshu dāva-dahanaḥ kshitibhritsa(tsu) vajra[m*] madyat-karindra-ghatanāsu cha simha ēshah | vidvēshi-bhūmipatayo ni- . 82 vasanti yatra bri-Rāghavaḥ kalitipatir=vvitata-pratāpaḥ || [518] Sri-Rāghava-dharadhikaḥ kshöninātha-siromaṇiḥ | akarod=rājyam=avda(bdā)nā83 m=uddāmo daśa pañcha cha || [52*] Tasya sri-Chodaganga-kshiti-valaya-patēr=yvansa(r= vvamsa)-santāna-valli-kanda-bri-Chandralēkhā spha(ephu)tam=Aditir=iva prēgasi 84 Kasya(sya)pasya tasyām=uddäma-dhāma-kshayita-dinamaņir=yyalt=jja)jñivān=Rajarajo rājanya-kshōda-kēli-tilakite-mahima-vyāpta-divva(kcha)kra Read "aparë lökë. The anusvära looks like the superscript r in this case. Some versions read "weapart löke..pur=ēty-atyartham (or, utkrishfam) pravadanti. *Jya was at first incised in the place of yya. Labai
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy