Book Title: Dvantrinshikadwayi Kirtikala
Author(s): Hemchandracharya, 
Publisher: Bhailal Ambalal Shah

View full book text
Previous | Next

Page 15
________________ ११२ अयोगम्यम छेद द्वात्रिंधिकास्तुतिः इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । 11 30 11 न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८ ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षा तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः तमः स्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुवशोऽवदातास्तास्तर्कपुण्या जगदीश ! वाचः यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिध्या यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन् ! नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्त ! प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधियामयं तत्वालोकः स्तुतिमयमुपाधिं विधृतवान् ॥ ३२ ॥ इति कलिकालसर्वज्ञ - श्री हेमचन्द्राचार्यविरचिता अयोगव्यवच्छेद द्वात्रिंशिकास्तुतिः समाप्ता ॥ Jain Education International B For Private & Personal Use Only ॥२९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72