Book Title: Dvantrinshikadwayi Kirtikala
Author(s): Hemchandracharya, 
Publisher: Bhailal Ambalal Shah

View full book text
Previous | Next

Page 18
________________ अन्ययोगव्यवच्छेदद्वात्रिंशिकास्तुतिः Jain Education International कृतप्रणाशा कृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । ॥ १९ ॥ उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो ! महासाहसिकः परस्ते ॥ १८ ॥ सा वासना सा क्षणसन्ततिश्च नाभेदभेदानुभयैर्घते । ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा ? क्व दृष्टमात्रं च ? हहा ! प्रमादः ॥ २० प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः । ॥ २३ ॥ जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ॥२१ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेश भेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिन ! शासनं ते नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ दुर्नीतिवादव्यसनासिनैवं परैर्विलुप्तं जगदप्यशेषम् ॥ २४ ॥ ॥ २५ ॥ । ॥ २६ ॥ । ११५ For Private & Personal Use Only ॥ २२ ॥ ॥ २७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72