________________
अन्ययोगव्यवच्छेदद्वात्रिंशिकास्तुतिः
Jain Education International
कृतप्रणाशा कृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् ।
॥ १९ ॥
उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो ! महासाहसिकः परस्ते ॥ १८ ॥ सा वासना सा क्षणसन्ततिश्च नाभेदभेदानुभयैर्घते । ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा ? क्व दृष्टमात्रं च ? हहा ! प्रमादः ॥ २० प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः ।
॥ २३ ॥
जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ॥२१ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेश भेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिन ! शासनं ते नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ दुर्नीतिवादव्यसनासिनैवं परैर्विलुप्तं जगदप्यशेषम्
॥ २४ ॥
॥ २५ ॥
।
॥ २६ ॥
।
११५
For Private & Personal Use Only
॥ २२ ॥
॥ २७ ॥
www.jainelibrary.org