Book Title: Dvantrinshikadwayi Kirtikala
Author(s): Hemchandracharya, 
Publisher: Bhailal Ambalal Shah

View full book text
Previous | Next

Page 19
________________ ११६ अम्ययोगव्यवदद्वात्रिंशिकास्तुतिः ॥ २८ ॥ 11 30 11 सदेव सत् स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीतिनयप्रमाणैः । यादर्शी तु मयप्रमाणपथेन दुर्नीतिपथं स्वमास्थः मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादें । षड्जीवकायं त्वमनन्तसङ्ख्यमाख्यस्तथा नाथ ! यथा में दोषः ||२९|| अन्योऽन्यपक्षप्रतिपक्षभाबाद् यथा परे मत्सरिणःप्रवादाः नयानशेषानविशेषमिच्छन् न पक्षपाती समयस्तथा से वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेम्महनीयमुख्य ! | लधेम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥ इदं तत्व तत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरैर्हा ! विनिहितम् । तदुद्धर्त्तु शक्तो नियतमविसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः इतिकलिकालसर्वज्ञ- श्री हेमचन्द्राचार्यविरचिता अन्ययोगव्यवच्छेदद्वात्रिं शिकास्तुतिः समाप्ता । Jain Education International For Private & Personal Use Only ॥ ३२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72