Book Title: Dhyandipika
Author(s): Hemprabhvijay
Publisher: Vijaychandrasuri Jain Gyanmandir
View full book text
________________
[ ३२४ ]
ધ્યાનદીપિકા આગ્નેયી ધારણું ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमंडले । स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ॥ १४२ ॥ प्रतिपत्रसमासीनस्वरमालाविराजितम् । कर्णिकायां महामंत्रं विस्फुरन्तं विचिंतयेत् ।।१४३॥ रेफरुद्धं कलाबिंदुलांछितशून्यमक्षरम् । लसद्धिदुछटाकोटीकांतिव्याप्तहरिन्मुखम् ॥१४४॥ (अहं) तस्य रेफाद्विनिर्यान्तीं शनैधूमशिखां स्मरेत् । स्फुलिंगसंतति पश्चात् ज्वालाली तदनंतरम् ॥१४५॥ तेन ज्वालाकलापेन वर्धमानेन संततम् । दहत्यविरतं धीरः पुंडरीकं हृदि स्थितम् ॥१४६।। तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामंत्रध्यानोत्थ प्रबलानलः ॥१४७।। ततो देहावहिायेत् त्रिकोणं वह्निमंडलम् । ज्वलवस्वस्तिकसंयुक्तं वह्निवीजसमन्वितम् ॥१४८॥ देहं पद्मं च मंत्राचिरंतर्वह्निपुर बहिः । कृत्वाशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥१४९।।
પાર્થિવી ધારણાને નિશ્ચલ અભ્યાસ થવા પછી ધ્યાન કરનારાએ એક સુંદર કમલ ઊંચા સેળ પત્રોવાળુ નાભિમંડળમાં ચિતવવું. દરેક પત્ર ઉપર બેઠેલી સ્વરની માલાથી
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436