________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः। ति तदास्माकं का गतिर्भविष्यतीति विचिंत्य तान्यां पुत्रः कृतपुण्यको ललितगोष्टीमध्ये दिप्तः. त । मंजूषा
तो नटविटपुरुषैः सर्वायपि व्यसनानि तस्य शिक्षितानि, यथा-गृतं १ च मांसं २ च सुरा ३
च वेश्या ४ । पाप ि५ चौरी ६ परदारसेवाः ॥ एतानि सप्त व्यसनानि लोके । घोरातिघोरे ११२
नरके नयंति ॥ १ ॥ स कृतपुण्योऽपुण्यकसंयोगात्तादृशो जातः, यतः-अंबस्स य निवस्स य । दुन्नपि समागयाई मूलाई। संसग्गीयविणठो । अंबो निवतणं पत्तो ॥ १ ॥ एवं कृतपुण्यकोऽपि तेषां विटपुरुषाणां संसर्गतो व्यसनी जातः. अथ तैर्मित्रैः स तन्नगरनायिकानंगसेनागणिकापार्थे नीतः. तया गणिकया च स तथा मोहितो यथा तस्याः समीपं दाणमपि मोक्तुं न शक्नोति. ग. णिकासक्तः सन् स मातापितरावविन स्मरति. मातापितरौ च धनादिकं यत्किंचिहिलोक्यते तत्सर्व प्रेषयतःस्म. तत्र तस्य तिष्टतो हादशाब्दानि क्षणवद्गातानि. मातापित्रादिनिराहायितोऽपि स नाया ति, अहो कीदृशं कामविलसितं! यतः
विकलयति कलाकुशलं । हसति शुचिं मितं विमंवयति ।। अधरयति धीरपुरुषं । कणेन | मकरध्वजो देवः ॥ १।। एवं स कृतपुण्यको विमंषितः. मातापित्रोश्च धनं प्रेषयतोः सर्व धनं नि:
For Private And Personal Use Only