Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 245
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandir मंजूषा धर्मः | न कथं न प्रशस्यते ? अपितु प्रशस्यते एव, सा का? यथा श्रीवीरजिनो 'निवविनंति' निर्वा. पितः शीतलीकृतः कुल्माषदानेन. कथं नुतो वीरजिनः? 'छम्मासिथत्ति' पंचदिनोनषाएमासिक तपसा तप्त इति गाथार्थः. व्यासार्थस्तु कथानकादवसेयः, तच्चेदं২৪৪ खामी श्रीवीरो दीदादिनादात्य द्वादशे वर्षे मद्यां विहरन कौशांबी नगरी समाययौ. तस्यां नगर्या परानीकनयंकरः शतानीको नाम राजास्ति, तद्राझी चेटकोशिदुहिता मृगावतीनाम्न्यस्ति. सा परमश्राविका जिनाझापालनतत्परा च वर्तते. तस्य राज्ञः सुगुप्तनामा सचिवः, तस्य प्रिया सु. नंदा, सा मृगावतीराझ्याः सखो श्राविका च वर्तते. तस्यां नगर्या धनावहनामा श्रेष्टी, मूतिनानी च तस्य प्रियास्ति. तत्र स्वामी पौषमासबहुलपदातिपदिने दुराचार दुर्ग्रहं चानिग्रहं जग्राह. ययाकाचित्राजकन्यकाष्टमपारणे १ अयोनिगडवांघियुगला २ मुंडितमस्तका ३ रुदंती । प्रेष्यतां ग. ताए देहव्यंतःस्थितेकपादा ६ वहिदिप्तहितीयपादा ७ निवृत्तेषु सर्वभिदाचरेषु सूर्पकोणके स्थि तान् ए कुटमाषान् १० यदि प्रदास्यति तदाहं पारणं करिष्ये, नान्यथेत्यनिग्रहं कृत्वा प्रतिदिनमु. | चावचेषु गेहेषु भिदार्थ परित्रमति, अन्निग्रवशाच लोकैर्दीयमानां निदान गृह्णाति, पौराश्च ता. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259