Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 252
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | चख्यौ श्रेष्टिना चिंतिमुपरितननृभ्यां सुप्ता जविष्यति एवं द्वितीयेऽपि दिने श्रेष्टिना पृष्टं श्रेष्टिन्या च तथैवोक्तं. मंजूषा एवं तृतीयेऽपि दिने श्रेष्टना तच्बुधिर्न प्राप्ता. ततः श्रेष्टी शंकाकोपाकुलः परिजनं प्रोचे रे २१ रे कथयत ? मम नंदना चंदना कास्ति ? यदि नाख्यास्यथ यूयमहं च जानिष्ये तदाहं सर्वान्नियहिष्ये, तत् श्रुत्वा काचित्स्थविरा चेट्येवमचिंतयदहं चिरतरं जीवाता, व्यथासन्नमृतिश्व, चंदनोदते चकथिते मूला मे किं करिष्यति ? यत्करिष्यति तदहं सर्वे सहिष्ये, परं चंदनां जीवापयामि, एवं विचित्य सा मृलाचरित्रं मूलतः समाख्यत् ततः श्रेष्टी तस्मिन्नपवरके गत्वा द्वारमुद्घाटयामास, मध्ये गत्वा च चंदनां धनावहः समालोकयत् कथंनुतां ? कृत्पिपासात, दवस्पृष्टलतामिव म्लानांगी, हयोर्निगमितां, नवात्तां करिणीमिव वहां परिमुमितमस्तकां, निक्क्कीमिव स्फटितवस्त्रांकितां, श्रुपूरित नेवाजांच, एवंविधां चंदनां दृष्ट्वा मनसि खिन्नो धनावदा, यो पापिन्या मत्प्रियया किं कृतं ! हे वत्से ! त्वं स्वस्था नवेत्युक्त्वा साश्रुह श्रेष्टी तनोज्यार्थं रसवती डुतं तं समनि लोकयति, परं तादृग्नोज्यमल मानो देवात्कुल्माषनाजनं ददृशे, स्थान्यनावात्सूर्पकोण के कुल्मा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259