Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 255
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- जगत्त्रयत्राणवीरः श्रीवीरो गवान् प्रतिलानितः, तत् श्रुत्वा राझी मृगावती प्राह तर्हि राजनेषा मंजूषा मम नागिनेयीय बाला धारिणीहिता, तर्हि ममापि दुहिता. अथ चगवान वीरः पंचाहन्यूनप एमासतपःपर्यते पारणं कृत्वा धनावहगृहानिर्ययो, वसुधाराद्रव्यमादातुं समागतं शतानीकंपति सौष २४ र्माधिपतिः स्वयं व्याजहार जो राजन्नेह स्वस्वामिभावो यत्त्वं स्वर्णरत्नवृष्टिं जिघृदसि, यस्मै कन्या वसुमती धनं ददाति स एव धनं लगते, एषा धनस्वामिनी, कन्या प्रोवाच धनावहः श्रेष्टी मम पिता पालनात्, थतो धनावह एतां वसुधारां कन्याग्रहाङाग्राह, अनर्थमूलं मूला च श्रेष्टिना गृ. हानिर्वासितापध्यानवती क्रमेण मृत्वा नरकं गता, न्योऽप्याखंमलोऽवोचबतानीकंप्रति यदियं वाला चरमदेहधरेयं भोगपराकमुखा श्रीवीरस्य केवले समुत्पन्ने एषा प्रथमसावीजविष्यति. नो शता. नीक! त्वया स्वामिकेवलोत्पत्तिं यावयत्नेनासौ रदणीया, इत्युक्त्वा स्वामिनं नत्वा मघवा देवलोकं गतः, तथा शतानीकेन राझा चंदना कन्यकांतःपुरे निन्ये. ततः सा चंदना मातृस्वसुरगृहे सुखं दिनानि निर्गमयामास. स्वामिनः केवले समुत्पन्ने चंदना दीदां लात्वा प्रथमप्रवर्तिनी जाता, पट. त्रिंशत्सहस्रसाध्वीनां स्वामित्वं च लब्धा, मृगावतीव्यतिकरे केवलं च लब्ध्वा क्रमेण सा मोदमग For Private And Personal Use Only

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259