Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धर्म-| मत्. श्वं चंदनवाला-चरितं परिकीर्तितं मया चक्क्या ॥ श्रुत्वा गो विकजना । दाने यत्नो म- हान कार्यः ॥ १॥ इति श्रीचंदनवालाकथानकं संक्षेपतः समाख्यातं. ॥ जिनवरप्रथमपारणकदा
नफलमाह२५५
॥ मूलम् ॥-पढमाई पारणाइं। प्रकरिंसु करिति तह करिस्संति ॥ बरहंतः जगवंतो। जे. सि घरे तेसि धुवसिडी ॥ १७ ॥ व्याख्या-तेषां पुरुषाणां ध्रुवं निश्चितं शुविनवति, मोदसु. खानि करतलस्थानि भवंति तेषां, केषां ? येषां गृहे अरिहंता जगवंतोत्ति' अर्हति त्रिनुवनकृतां पूजामित्यर्हतस्तीर्थकराः, जगवंतो झानादिमंतः, प्रथमानि पारणकानि 'अकरिंसुत्ति' पूर्वमकार्षः, 'करितित्ति' वर्तमानकाले कुर्वति, करिस्मतित्ति'विष्यत्काले करिष्यतीति गायार्थः ॥१०॥ अथ सप्तक्षेत्रीधनवपनफलमाह
॥ मूलम् ॥-जिणवण १ विंव ५ पुरय३ । संघरूवेसु ७ सत्तखित्तेसु ॥ ववियं धणंपि जाय। सिवफलयमहो अणंतगुणं ॥ २० ॥ व्याख्या-जिनानां नवनानि जिन नवनानि, तेषु | जिनप्रासादेष्वित्यर्थः १, एवं विंबेषु प्रतिमारूपेषु जिनेषु १, पुस्तकेषु जिनवचनलिपिन्यासरूपेषु ।
For Private And Personal Use Only

Page Navigation
1 ... 254 255 256 257 258 259