Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org.
Acharya Shri Kailassagarsuri Gyanmandini
मंजूषा
धर्मः | ३, संवेषु साधु ४ साध्वी ५ श्राफ ६ श्राडी ७ रूपेषु चतुर्विधसंवेषु, एवं सप्तक्षेत्रेषु 'क्वयंति' नः |
तं धनं स्वर्णरजतायपि सिवफलयमिति' मोदफलं जायते, अहो इत्याश्चर्ये, अनंतगुणं भवती.
त्यदारार्थः ॥ २०॥ इति श्रीमत्तपागाधिराजजट्टारकरीयानंदविमलमूस्तित्पट्टालंकारहारचट्टारक२५६
श्रीविजयदानसूस्तित्पट्टानावकपातिशाहिप्रतिबोधकनाट्टारकजगद्गुरुविरुदधारकश्रीहोर विजयसूस्तित्प झालंकारसंपतिविजयमानजट्टारकश्रीविजयसेनसूरिराज्ये श्राचार्यश्रीविजयदेवसूरियौवराज्ये पंमित देवविजयगणिविरचितायां श्रीकुलकवृत्ती धर्मरत्नमंजूषानाम्न्यां दानधर्मरूपः प्रथमो वदस्कारः स. माप्तः ॥ श्रीरस्तु ।।
॥ इति श्रीधर्मरत्नमंजूषायाः प्रथमो जागः समाप्तो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ।। लब्ध्वा यदीयचरणांबुजतारसारं । स्वादबटाधस्तिदिव्यसुधासमूहं ।।
संसारकाननतटे ह्यटतालिनेव । पीतो मया प्रवरखोघरसप्रवाहः ॥ १॥ | वंदे मम गुरुं तं च । चारित्रविजयाह्वयं ।। परोपकारिणां धुर्य । चित्रं चारित्रमाश्रितं ॥२॥ युग्मं.
For Private And Personal Use Only

Page Navigation
1 ... 255 256 257 258 259