Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 254
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | तमाहारं ज्ञानेन ज्ञात्वा पूर्णानिग्रहो भगवान् तस्यै कुल्माषनिदायै करौ प्रसारयामास अहोऽहं धन्येति ध्यायंती चंदना सूर्पकोरोन स्वामिनः करे कुल्माषांविक्षेप. स्वाम्यनिग्रहपूर्त्या प्रीताः संतः मंजूषा सुरास्तत्राययुः तत्र वसुधारादीनि पंचदिव्यानि प्रादुर्ववुः तस्मिन् समये तस्या निगडानि तुत्रुटुः, २३ तत्पदे कांचनानि नूपुराणि जझिरे, केशपाशश्च पूर्ववद्रव श्रीवीरनक्तैर्विबुधैचंदना सर्वालंकारधारिणी चक्रे, तथोत्कृष्टनादपूर्वकं देवैर्नृत्यं चक्रे दो दानमहो दानमित्या घोषलं चक्रे साहा दशकोटी सुवर्णवृष्टिः सुरेश्वके, देवैर्डेदुजिनादो विदधे तं दुनिध्वनिं श्रुत्वा मृगावया सह शतानस्तत्रागात्, नंदयासद सुगुप्तो मंत्री चापि तलागात. मुदितमानसः शको देवराजः समाययौ, धन्यो धनावहः श्रेष्ट्यपि तत्रागतः, धनलिप्सया सा दुराशया मूलापि समागता, दधिवाहन राजस्य कंचुकी सपुलो नाम बंधान्मुक्तः, सोऽपि समागतो वसुमतीं वीक्ष्य तस्याः पादयोः पतित्वा विमुक्तः कंठमरुदत. शतानीकेनोक्तं जो संपुल ! त्वमेनां कुमारीं वीक्ष्य किं रोदिषि ? तदानीं साश्रुनेत्रः कं चुकी प्रोवाच राजन्नेषा बालिका दधिवाहनधारिण्योः पुत्री वसुमतीनाम्नी तादृशकुलोत्पन्ना ताहरा विपरिभ्रष्टा पितृभ्यां रहितान्यगृहे दासत्वं प्राप्ता तेन चाहं रोदिमि. राजोचे न शोच्येयं, यया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259