Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 253
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - धम पान् दिष्वा नोज्यार्थ चंदनायै समार्पयत् कथितं च तेन हे पुलि ! एतान् कुल्माषांस्ताव जीथा यावदहं तत्र निगडचिदे लोहकारमानयामीति प्रोच्य श्रेष्टी लोहकाराकारणार्थ वहिर्गतः ऊमंजूषा स्थिता चंदना दध्यौ, हो तस्मिन् राजकुले क्क मे जन्म ? कावस्थेयमीदृशी ? प्रहो धिग् सं२२ सारनाकमिदं जीवानां स्थिरं सौख्यं नास्ति, मयानुनृतं सुखं पुनर्दुःखं च व्यय किं चविष्यति ? किं करोमि ? कयामि ? कस्याग्रे पूत्करोमि? षष्टस्य पारणकेडमी कुल्माषाः संति यस्मिन् समये यदि कश्चिदतिथिः समायाति तदाहं तस्य किंचिद्दत्वा पारणकं करोमि तदा वरं एवं विचिंत्य हारदेशे सा गता महता कष्टेन एकः पाद उत्पाट्य देहल्या वहिर्मुक्तः, द्वितीयं पादं चोत्पाटयितुम शक्यत्वाद्देहव्या मध्ये स्थितः. एवमवस्थया स्थिता चंदना वारंवारमिमां जावनां जावयंती यावत्तिष्टति तावत्तस्याः पुण्यानुभावतो जगवान श्रीमहावीरो जायै पर्यटस्तवागात्, जंगमकल्पखि चंदना गृहदारे समुपस्थितः. निगमैर्देहली मुधयितुमक्षमा चंदना परया जक्त्या जगवंतमजापत, स्वामिन् यद्यप्यनुचितं जोज्यं वर्तते, तथापि परोपकारार्थमिमं कुल्माषानं गृहाण ? ममोपरि चानुग्रहं कुरु ? डव्यादिनेदसंयुक्तं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259