Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org হ४G मंजूषा धर्म | धारिण्या पृष्टो जो महात्मंस्त्वं नगरे गत्वा मां किं करिष्यसि ? सोऽप्येवं जगाद गृहे गतोऽहं त्वां स्वनार्यां करिष्ये, तथा चैनां तव पुत्री कन्यकां विक्रीय तेन धनेनाहं त्वया सह जोगान् नोये, तत् श्रुत्वा धारिणीदेवी मनस्येवमचिंतयत्, छाहोऽहं निर्मले कुले जाता. राज्ञा दधिवाहनेन परि सीता, दधिवाहनपत्नी त्वोष्ट्रपालकस्य पत्नी नविष्यामि रे प्राणाः श्रुत्वैतान्यप्यक्षराणि यूयमद्यावष्ट ? निस्सरतास्मात् यदि न निस्सरथ तर्हि बलात्कारेणाप्यहं निःसारयिष्यामि नीमा विहंगमानिव एवं निर्त्स्यमानाः प्राणास्तत्क्षणादेव निर्गताः प्रस्फुटितहृदया धारिणी निधनं ग ता. थ्यौष्ट्रिकस्तां मृतां प्रेक्ष्य दध्यौ, हो मया किमुक्तं दुर्वचनं ! येन दुर्वचनेनैषा मृता यथांगु वीदर्शनेन कुष्मांडं विनश्यति तथैषा मम दुर्वचनेन विनष्टा एवं पश्चात्तापपर औष्ट्रिस्तां वसुमतीं तत्पुत्री कोमलवाक्यैः संतोष्य यावता स्वगृहे समागतस्तावता पल्या निर्भर्सितो रे वयान्यत् किमपि न लब्धं ? एषैव मम सपत्नी समानीता ! याहि चतुष्पथे, एनां विकीय धनं लावा शीघ्र समागछ ? तत्पत्नीवचो निशम्य तां बालां विक्रीतुं स चतुष्पथे गतः यावता च तां चतुष्पथे धृत्वा स्थितस्तावता देवात्तत्र धनावहः श्रेष्टी समागतः तां बालां च दृष्ट्वा स मनस्येवमचिंतयत् नूनमेषा Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259