Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धम मंजूषा मृगवत्यपि तथैव खेदं विदधे शतानीकोऽपि मृगावत्याः खेदकारणमपृवत् किंचिदुन्नमित टूका मृगावती व्याजदार, हे राजन् ! भूनुजश्वरैः सर्वे चराचरं जगानंति, त्वं तु सुखसागर निमनः स्वपत्तनस्यापि स्वरूपं न वेत्सि. त्रैलोक्यपूज्यो भगवान् श्रीमन्महावीरः प्रत्यहं निदार्थ भ्रमति, २४६ परं शुमप्यन्नं न गृह्णाति तन्नूनं तस्य कश्चिदनिग्रहो वर्तते, राजंस्त्वं तु सुखलालसः किमपि न जानासि यथ तथा कुरु यथा स्वाम्यनिग्रहः पूर्णीमवति राजा चिंनयति धिग्मां धिग्ममामात्या दोनू, यत्परमेश्वरः श्रीमन्महावीरः कृतानिग्रहः प्रमादतो न ज्ञातः योऽपि राजा प्रत्यभाषिष्ट, हे शुजाये ! एषोऽहं प्रमादी त्वया शिक्षितोऽस्मि, हे धर्मविचदाणे ! प्रातः प्रनोरनिग्रहं विज्ञाय पा रणं कारयिष्यामि इत्युक्त्वा राजा सचिवमाह्वयत् समागतो मंत्री, ततो नृपतिरमात्यपूचे, जो मं नि ! मत्पुरे त्रिजगरुः श्रीवीरोऽनात्तनिदश्चतुरो मासांस्तस्थौ, परं न ज्ञातोऽस्यानिग्रहोऽस्माभिः, यथा ज्ञायते तथा कुरु ? अमात्येनोक्तं गर्तुरनिग्रहो न ज्ञायते, ततो राजा तथ्यवादिनमुपाध्यायं नैमित्तिकमित्रमाह्वयत, उक्तं च हे महामते । सर्वधर्माणामाचाराः शास्त्रे वर्तते, त्वं तु शाझोऽसि, यतो गर्तुरनिग्रहं शास्त्रेणावलोक्य सत्यं समाख्याहि ? तदानीमुपाध्यायोऽप्यनाषिष्ट, रा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259