Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः | जन् ! महर्षीणां द्रव्यक्षेत्रकालनावनेदतो बहवोऽनिग्रहाः संति, अतः स्वामिनापि कश्चिदनिग्रहो गृ | मंजूषा
हीतः संन्नाव्यते, परं विशिष्टझानिनं विना तन्न ज्ञायते, यावत्कश्चिहिशिष्टझानी नायाति तावदस्मिनगरेनिग्रहपूरणार्थ बहव नपायाः क्रियतां ? ततोऽनिग्रहपूरणार्थ नृपाझया लोको बहनुपायान करोति, यथा-काचि यिका हास्यं कुर्वाणा करे मोदकं कृत्वा स्वामिन प्रतिलाजयति, तथापि स्वामी तदन्नं नादत्ते, एवं काचिद्रोदनं कुर्वाणा, काचिन्नृत्यं कुर्वाणा. काचित्पुत्रसंयुक्ता, काचिर्तृसंयुक्ता, काचिद्घाटितमस्तका, एवमनेकप्रकारैर्दानं ददाति, तयापि स्वामी किंचिदपि नादत्ते, श्रत्युत्कटनीषणानिग्रहवशात, तथाप्यम्लानांगो जगवान विशुमध्यानजाग्मयां विचरतिस्म.
इतश्च तन्नगरनायकः शतानीको राजा सह सैन्यैर्निशि चंपां पुरी कंपापातेनेव समागत्यारु. णात, ततश्चंपापतिर्दधिवाहनो बलीयसा रुई खं ज्ञात्वा सकुटुंबः पलायिष्टः, यतो बलीयसा रुका नां पलायनादन्यत्र त्राणं नास्ति, ततस्तन्नगरं शतानीकसैन्येन बुटित, तस्मिन् नमये दधिवाहनरा. जपट्टराझी धारिणी वसुमत्या पुच्या सममेकेनौष्ट्रि केन नश्यंती गृहीता, कृतकृत्यः शतानीकोऽप्य नीकैः परिवृतः पुनः कौशांबी समाजगाम, सोऽप्यौष्टिको धारिण्या देव्या रूपेण मोहितो मार्गे
For Private And Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259