Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म
मंजूषा
एवं च श्रुत्वा सर्वोऽपि जनः साधुन्यः प्राशुकदानं ददाति यतः - भुवणं जसे जयवं । र से नवणं धणे पहिलो || थापा निरुमसुरके । सुपत्तदाणं महग्घविधं ॥ १ ॥ रिसहेससमं पत्तं । निखऊं इख्खुरससमं दाणं ॥ सेससमो जावो। दविज्ज जर मग्गिां हुका ॥ २ ॥ २४३ इत्यादि वचोरिजिनंद्य सर्वोऽपि जनः स्वस्थानं गतः श्रेयांसोऽपि यत्र स्थितो भगवान् प्रतिला जितस्तत्स्थानस्य पादैराक्रमणं मा जवत्विति भक्त्या रत्नपीठं कारयित्वोजय ध्यं पूजयति, विशेषतः प्रातःकाले पूजयित्वैव भुंक्ते. लोको पृच्छति किमेतकं ? श्रेयांस याद घ्यादिकरमंडलकं. तो लोनापि यत्र यत्र जगवान् स्थितस्तत्र तत्र पीठं कृतं. कालेन तस्यादित्यपीठ इति संज्ञा जाता. एवं श्री श्रेयांसेन नरतक्षेत्रे प्राशुकदानप्रवाहः प्रकाशित इति एवं श्रेयांसंतो दानं । प्रवृत्तं प्राशुकं पुरा ॥ यस्मिन् नरनागे । देयं जो जविका मुदा ॥ १ ॥ इति श्रीश्रेयांसकथानकं समाप्तं ॥ जिनवरेभ्यः प्राशुकदानफलमाद
|| मूलम् || - क सा न पसंसिकाइ | चंदनवाला जिदिदाणेणं || बम्मासितवत वि | विवि जी वीरजिणो || १८ || व्याख्या - सा चंदनबालानाम्नी दधिवाहनपुत्री जिनेंद्रदाने
For Private And Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259