Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 242
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा २४१ धर्म | तेन सर्वोऽपि रसः, न चात्र बिंदुरप्यधः दरति, किंतुपरि शिखा परिवर्धते यतः - माइज्ज घरसदस्सं । हवा मायंति सागरा सवे । जस्सेच्यारिसलडी । सो पाणिपमिग्गही होइ ॥ १ ॥ व्यव कविघटना - स्वाम्याह दक्षिणं हस्तं । कथं निदां न खासि भोः ॥ स प्राह दातृहस्तस्या -धो वामि कथं यतः ॥ १ ॥ पूजाजोजनदान शांतिक कलापाणिग्रहस्थापना - चोदप्रेक्षणहस्तकार्पणमुखव्यापारवत्वहं ॥ इत्युक्त्वा दक्षिणे करे स्थिते वामो ब्रूते - वामोऽहं रणसंमुखांक गणना वा मांगशय्यादिद । द्यूतादिव्यसनी त्वसौ स तु जगौ चोदोऽस्मि न त्वं शुचिः ॥ २ ॥ ततः - रा ज्य श्रीवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः । संतुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानि षु । इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतोऽकारय — प्रत्यप्रेक्षुरसेन पूर्णमृषनः पायात्स वः श्री. जिनः ॥ ३ ॥ श्रेयांसस्य दानावसरे यजातं तन्निशम्यतां - नेत्रांबुधारा वाग्दुग्ध - धारा धारा रसस्य च । स्पर्धया वर्धयामासुः । श्रीधर्मडुं तदाशये ॥४॥ ततस्तेन भगवान् सांवत्सरिकतपःपारणं कृतवान्, तत्र पंच दिव्यानि प्रादुर्द्धतानि तद्यथा - वसुधाराष्टिः १, चेलोत्क्षेपः २, व्योम्नि देवदुंदुनिः ३, गंधोदककुसुमवृष्टिः ४, व्याकाशेऽहो दानमिति घो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259