Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मयं । दिजा पायरासानु || १ || वरह वरं वरद वरं । इह घोसिज्ज महंतसद्देणं ॥ पुरतिय मंजूषा चकचचर-रचाराय पहाईसु ॥ २ ॥ जो जं वरे तं तस्स । दिज्ज हेमव माईयं । विप्ररंति तब ति सा । सक्काएसेल सपि || ३ || तिन्नेव य कोडीसया । अासिद्धं च हुंति कोडीन ॥ यसियं च सयसदस्सा | एवं संवछरे दिनं ॥ ४ ॥ एतद्दानं सर्वैरपि जिनैर्दत्तमिति गाथार्थः ॥ ।। १६ ।। स्यामवसर्पिण्यां प्रथमं प्रासुकदानदातारमुपदर्शयति-
२३०
|| मूलम् ॥ - सिरिसेस कुमारो । निस्से प्रससामिल कह न होइ || फायदा लपवाहो । जे ॥ १७ ॥ व्याख्या - श्रीश्रेयांस कुमारः श्री ऋषभदेवस्वामिपुलबाहुबलिस्त पौः, ' निस्सेयससामित्ति ' निःश्रेयसस्वामिकः, व्यर्थान्मोक्षगतिगंता कथं न भवति ? यपि तुवत्येव, 'फायत्ति' प्रासुकदानप्रवादः, ' पयासित्ति ' प्रकाशितो येन श्रेयांसेन 'नरहम्मित्ति ' जरतक्षेत्रे, इति गाथार्थः ।। १७ ।। व्यासार्थस्तु कथानकादवधार्थस्तच्चेदं -
कुरुजनपदे गजपुरनगरे ऋषभदेवपुत्रो बाहुबलिः, तत्पुत्रः सोमप्रनः, तत्पुत्रः श्रेयांसः, स च पित्रा युवराजपदे स्थापितः तेन श्रेयांसेन स्वने मेरुपर्वतः श्यामवर्णो दृष्टः, ततो मया सोऽमृतक
For Private And Personal Use Only

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259