Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 239
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म - ज्यं दत्तं यावता तं नृपं तस्मिन् सिंहासने मंत्रियो न्यसंति, तावत्सिंहासनस्था द्वात्रिंशत्पुत्रिका दि मंजूषा व्यानुजावतः प्रोचुः, जो जो मंत्रिमुख्या यस्मिन् विक्रमादित्यसिंहासनेऽस्योपवेशने योग्यता ना स्ति, यो विक्रमादित्यतुल्यो दानेन शीलेन च जवति सोऽस्मिन् विष्टरे समुपविशति मंत्रिनिरुक्तं २३० | तस्य सिंहासनस्य का गतिः ? ताः प्रोचुरधुना विष्टरं स्थापयतु ततो मंत्रिभिः तत्सिंहासनं मौ स्थापितं, विक्रमचरित्रच राज्यं करोति. टाईपदाणमुदरक विपण ' इति गाथार्थो निरूपि तः श्वं श्रीविक्रमादित्यो । दत्वा दानं मनोहरं । बभूव उवि विख्यातो । वर्णितो कविकोटिनिः ॥ १ ॥ इति श्रीविक्रमादित्यदानकथानकं समाप्तं ॥ यथ सांवत्सरिकमहादानमाह ॥ मूलम् ॥ - तिपलोपबंधवेहिं । तष्नवचरिमेहिं जिणवरिं देहिं ॥ कयकिचेहिंवि दिन्नं । संवचरियं मदादाणं || १६ || व्याख्या त्रैलोक्यबांधवैः, 'तष्नवचरिमेहिं ' स एवं नववरमो ये षां ते तवचरमा स्तैर्जिनवरेंदैस्तीर्थकृद्भिः पुनः कीदृशैः ? कृतकृत्यैरपि, मुक्तिगमनाद्यवधारणात, कृ. तं निष्पन्नं कृत्यं येषां ते तथा तैः, 'दिनं दत्तं सांवत्सरिक वार्षिकं 'महादाणं ' महादानं, त. स्य दानस्य सर्वोत्कृष्टत्वात् यतः - एगा हिराकोमी । यठेवणगा सयसहस्सा || सूरोदयमाई - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259