Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandit
५३६
धर्म- जायमाने पुण्यदायादायुष्यदायाच विक्रमार्कवदसि शालिवाहनेन राझा मुक्तस्तीणो बाणो लमः, । मंजपा
यतः-कचिदीणानादः क्वचिदपि च हाहेति रुदितं । कचिद्विद्गोष्टिः कचिदपि सुरामत्तकलहः ॥ कचिम्या रामा कचिदपि च जराजर्जरवपुर्न जाने संसारः किममृतमयः किं विषमयः ॥१॥ कुमुदवनमपथि श्रीमदंभोजखमं । त्यजति मुदमुकः प्रीतिमांश्चक्रवाकः ॥ नदयमहिमरश्मिर्याति शीतांशुरस्तं । हतविधिललितानां ही विचित्रो विपाकः ॥२॥ तदानी चमूमध्ये हाहाकारो जज्ञे, यहो विधिना किमकार्य कृतं यदीदशा राजान एवं पीडयंते, तावद्भट्टमात्रादयो मंत्रिमुख्याः प्रोचुः, स्वामि.र्तिध्यानं न कर्तव्यं, यतो दुर्ध्यानेन जीवाः कुगति खन्नते, ततः श्री विक्रमादित्यः शुनध्यानपरायणः पंचनमस्कारं ध्यायन संस्थितस्तदैव स्वर्गसुखं प्राप, यतः
तावचंद्रवलं ततो ग्रहवलं ताराबलं भृवतं । मुद्रामंडलमंत्रतंत्रमहिमा तावत्कृतं पौरुषं ॥ तावत् सिध्यति वांचितार्थमखिलं तावज्जनः सङानो । यावत्पुण्यमिदं नृणां विजयते पुण्यदये दीयते॥
॥१॥ यस्मिन् देशे यदा काले । यन्मुहूर्ते च यद्दिने । हानिर्व्यिशोलान-स्तत्तथा न तद. | न्यथा ॥ ॥ अहो विरोधो दुःखकारणं! तस्मात्कारणाविरोधो न कर्तव्यः. अय विक्रमचरित्रो
For Private And Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259