Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | क्रमादित्यो राट् समेष्यति दृतस्यैतद्वाक्यं श्रुत्वा शालिवाहनो राजा भृकुटीं कृत्वा बजाने, जो दूत ! नवतः स्वाम्यागच्छतु, यहमपि सैन्यसमेतो विक्रमार्केण सह युद्धाय समेष्यामि त्वं यादि स्वस्थानं? मंजूषा दुतत्वादवध्योऽसीति मुक्तः, ततो दृतो विक्रमार्कनृपोपांते गत्वा शालिवाहन वाचिकं सर्व समाचख्यौ २३५ | राजन्नेष तवाज्ञां न मन्यते, जवता सह युद्धाय च सज्जो जातः, यय यत्कर्तव्यं तत्कुरुष्व ? दूतोश्रुत्वा कुपितो विक्रमादित्यः सैन्यं सज्जीकृत्य सेवकेन्यो नृयसीं लक्ष्मीं मार्गे ददानः शालिवा दनं विजेतुं प्रतिष्टान पुरंप्रत्यचालीत्, शालिवाहनोऽपि सैन्यसमेतः सन्मुखमागात्, ततस्ते द्वे पि सैन्ये मिलिते, ततस्तयोः परस्परं संग्रामो बनृव, यथा- प्रनेकमत्तमातंग - वाजिवीरविराजितं ॥ यंतरा मिलितं सैन्यं । इयोमिनुजोस्तदा ॥ १ ॥ रथी च रथिना सार्धं । सादी च सादिना सह पदिकाः पदिकैः सार्धं । निषादिनो निपादिनिः ॥ २ ॥ खङ्गी च खजिना सार्धं । कुंती च कुंतिना सह ॥ वर्मिता दर्मितैः सार्धं । तृणी च तृणिना सह ॥ ३ ॥ शाक्तीकेनाथ शाक्तीकः । पत्री च पत्रिणा समं ॥ वाणिको वाणिना सार्व | दांमिकेन च दांभिकः ॥ ४ ॥ इत्यादि तयोर्द्वयोर्बलयोर्चाढं दारुणः संग्रामो वज्रव, यं दृष्टुं स्वर्गतो देवा अपि समागमन. एवं तयोर्द्दयोः सैन्ययोर्युद्ध |
For Private And Personal Use Only.

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259