Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 238
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १३७ धर्मः द्वितीयवासरे प्रजातसमये शालिवाहनेन समं रणं कर्तु प्रवृत्तः, श्रीविक्रमचरित्रेण शालिवाहनो र । णे नमः, ततस्तस्य सैनिकाश्च प्रतिदिशं नष्टाः, ततः शालिवाहनो राम विक्रमादित्यपुत्रेण विक्रममंजूषा चरित्रेण सह मेलं कृत्वा नत्वा च स्वे नगरे प्रतिष्टानपुरे समागात, श्रीविक्रमचरित्रो लब्धजयो निजपुर्यामवंत्यां समागतः, परं विक्रमचरित्रः पितुर्मरणजं दुःखं हृदयान्न मुमोच. अय सिझसेनो गुरुस्तत्रागत्य शोकबिदे विक्रमार्कसुतंप्रत्येवमुपदेशं ददौ, यथा-धर्मशोकनयाहार-निडाकामकलिक्रुधः ॥ यावन्मात्रा विधीयते । तावन्मात्रा नवंयमी ॥१॥ तिबयरा गणहारी। सुरवणो चक्किकेसवा रामा ॥ अवहरिया हयविहीणा । अवरजीवाण का वत्ता ॥२॥ वज्रकायशरीराणामहतां यदनित्यता ।। कदलीगर्नसारेषु । का कथा शेषजंतुषु ॥३॥ अहो राजन् ! येन शत्रुजया. दितीर्थषु यात्रा कृता, येनाने के प्रासादाः कारिताः, येन पृथ्व्यनृणीकृता, तस्य शोकः कथं नवेत् ? तथा-भुक्त्वा स्वर्गसुख च्युत्वा । ततो विक्रमनानुमान ।। स्तोकैरेव भवैर्मोद-सौख्यमादर्शयिष्यति ॥ १॥ इत्यादि गुरोर्वाक्यं श्रुत्वा विक्रमचस्त्रिो विक्रमादित्यपुत्रो हुतं शोकं मुक्त्वा पितुर्म | त्युकृत्यं व्यधात्, ततः सुमुहूर्ते सुदिवसे सुलमयोगे विक्रमादित्यपुत्रस्य विक्रमचरित्रस्य मंत्रिजी रा. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259