Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१३३
धर्मः तदानी स्थिति ॥ १ ॥ मंडितो विक्रमार्केण । दानपुण्योत्सवस्तदा । निमंत्रिता जना एयु-रि। मंजूषा
शः स्वस्वदेशतः ॥५॥ राझा तस्मिन समयेऽष्टादश प्रजा राजकररहिताः कृताः. तत् श्रुत्वा तुष्टोब्धिदेवो भट्टं प्रत्याह नो नट्ट ! इदं रत्नचतुष्कं गृहाण? अस्मन्मित्राय विक्रमार्काय च दातव्यं, एतेषां रत्नानां प्रनावश्च कथनीयः, यथा-आद्यं वित्तौघदं ज्ञेयं । द्वितीयं प्रोज्यदं तथा ।। तृतीय सैन्यदं तुर्य । सर्व ऋषणदायकं ।। १॥ तान्यादाय विप्रो नृपांतिके गतः, नृपं च पाह, राजेंद्र ! ए. तानि चत्वार्यवि रत्नान्यधिदेवेन प्रेषितानि तव कीर्ति श्रुत्वा तुष्टेन. ततस्तेषां महिमानमुक्त्वा स तानि राझः करे ददौ. राजा प्राह जो विप्र! यत्तव रोचते तदेकं रत्नं वं गृहाण? विप्रः प्राह गृ. हे गत्वा खं कुटुंबं पृष्ट्वा याचिष्ये. राझोक्तं त्वं स्वगृहे याहि ? स गतो गृहे, स्वकुटुंबाग्रे च तेन सर्व प्रोक्तं, तदा कुटुंबेनोक्तं यथा-पुत्रः सैन्यदायकं मणिं ययाचे, नार्या जोज्यदायक. स्नषा ऋषणदायकं, विप्रश्च द्रव्यदायकं ययाचे, एवं तेषां चतुर्णी कलहो लमः, विप्रेणागत्य राझोऽग्रे प्रो.
तं, तुष्टेन राझा तानि चत्वार्यवि रत्नानि तेषां प्रदत्तानि. एवं श्रीविक्रमादित्योर्थिन्यो दानं दद| द्विख्यातोऽनुत्. विक्रमादित्यस्य राज्ञः शतवर्षाते पूर्णप्रायपुण्यऽन्यदा कि मादित्यस्य शव प्रतिष्ठा
For Private And Personal Use Only

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259