Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsur Gyanmandir
धर्म- पूजाध्वजारोपणादि सर्व कार्य कृत्वा स स्तुति चक्रे, यथा-सुरासुरमहीनाथ-मौलिमालानतकमंजूषा
मं ।। श्रीशत्रुजयकोटीर-मणिं श्रीषनं स्तुवे ॥ १॥ विनो त्वत्पदराजीवं । ये सेवंते जनाः स.
दा ।। सुरासुरनृपश्रेणि-नजते तान सुनक्तितः ॥२॥ | इत्यादि जिनस्तुतिं कृत्वा हृष्टमानसोऽसौ यावता प्रासादं विलोकयति तावत्कुत्रापि किंचित्तं प्रासादं पतितं दृष्ट्वा नृपतिश्चिंतयति यदहं शत्रुजयोछारं करोमि. तावता श्रीसिम्सेनस रिणोक्तं राजन ! श्रीजिननायकैर्नव्यप्रासादकारापणादुघारे हिगुणं पुण्यं प्रोक्तं, यतः-प्रासादोछारकरणे । रिपुण्यं निगद्यते ॥ नकारान्न परं पुण्यं । विद्यते जिनशासने ॥ १॥ पुरात्र पर्वते चके । प्रा. सादं जस्तो नृपः ।। श्रीनाभेयजिनेशस्य । मणिस्वर्णमयं महत ॥५॥ अस्मिन्नेव महातीर्थे । प्रा. सादमृषनप्रगोः ।। कारयामास सगर-चक्रवर्ती द्वितीयकः ॥ ३॥ यतः-मणिरुप्पकणयपमिमं । जब रिसहचेश्यं नरहविदियं ॥ सदुवास जिणाययणं । सो विमलगिरी जयन तिवं ॥४॥ कयजिणपमिमुछारा । पांडवा जब वीसकोमीजुया || मुत्तिनिलयंमि पत्ता । तं सित्तुंजयमहातिवं ॥५॥ अस्संखा नकारा । असंखपडिमा चेश्या असंखा ।। जहिं जाया जयन तं । सिरिसतुं
For Private And Personal Use Only

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259