Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | क्षेत्राचलं यांति । परेषां व्यर्थमेव तत् || ६ || तीर्थानामुत्तमं तीर्थे । नगानामुत्तमो नगः ॥ से मंजूषा त्राणामुत्तमं क्षेत्रं । सिकादिः श्रोजिनैर्मतः ॥ १ ॥ इत्यादि पुराणेऽप्युक्तं ष्टषष्टिषु तीर्थेषु । यावाया यत्फलं जवेत् ॥ व्यादिनायस्य देवस्य । स्मरणेनापि तद्भवेत् ॥ ८ ॥ स्पृष्ट्वा शत्रुंजयंती २२५ । नत्वा रैवतकाचलं । स्नात्वा गजपदे कुंडे । पुनर्जन्म न विद्यते || ७ || पव्योपमसहस्रं तु । ध्यानामनिग्रहात || दुःकर्म दीयते मार्गे । सागरोपमसंचितं ॥ १० ॥ यस्मिन् शत्रुंजये तीर्थे । सिसौख्यप्रदे सदा || पुंडरीकादयोऽनेके । सिहा गणभृतः पुरा ॥ ११ ॥ यतः - चित्तस्स पु· सिमाए | समणाणं पंचकोपिखिरिन || सिद्धिगन पुंडरिन । जयन तं पुंडरीयति ॥ १२ ॥ जहाच जसाई - सगरंता रिसहवंसजनरिंदा || सिद्धिं गया व्यसंखा । जयन तं पुंमरीयति ॥ || १३ || जहिं रामाई तिकोमी । इगनवर नारया य मुलिका || जाया न सिकिराया | जयन तं पुंडरीयति ॥ १४ ॥
एवं गुरूपदिष्टं श्रीशतुंजयमाहात्म्यं श्रुत्वा विक्रमादित्यः प्रोवाच हे जगवन् ! जवदंतिके धर्मः श्रुतः, यधुना शत्रुंजयतीर्थ नंतुं मे मनोरथो वर्तते. गुरुणोक्तं राजन् धर्मे मा प्रमादी, श्रीगुर्वादे
For Private And Personal Use Only

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259