Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
1
मंजूषा
धर्म | वितरणं न काप्यदो निष्फलं ॥ ३ ॥ वर्षे यावज्जिनाः सर्वे । यथेष्टं दानमन्वदं । ददते स्वर्णरू प्यादि । याचकेन्यो मुखोदितं || ४ || नृणां पृथिवीं सर्वो । कृत्वा सर्वे जिनेश्वराः ॥ दीक्षां लात्वा ततः दीप - कर्माणो यांति निर्वृतिं ॥ ९ ॥ इत्यादि सिद्धसेनोक्तधर्मकथां श्रुत्वा राजा राज्यं पालयन् जैनधर्मे चाराधयति, लोकानां च यथेप्सितं दानं ददाति, जूरिदानेन विक्रमादित्यो राजा श्रीवीरजिनेश्वरसंवत्सरपरावर्ते कृत्वा निजसंवत्सरं चक्रे..
१२
पुनरेकस्मिन् दिने विक्रमादित्यः सिद्धसेनगुरोः पार्श्वे धर्मे श्रोतुं समागात्, सूरिस्तस्मिन् धमोपदेशे शत्रुंजयमाहात्म्यमत्रवीत्, यथा-यः श्रीशत्रुजये तीर्थे । श्रीयुगादिजिनेश्वरं ॥ वंद क्तितस्तस्या-नंतं पुण्यं प्रजायते ॥ १ ॥ शत्रुंजये कोटिगुणं । स्वभावस्पर्शने मतं ॥ मनोवचनकायानां । शुद्ध्यानंतगुणं गवेत् ॥ २ ॥ एकैकस्मिन पदे दत्ते । शत्रुंजय गिरिप्रति ॥ नवकोटिसदस्रेन्यः । पातकेन्यः प्रमुच्यते ॥ ३ ॥ वज्रलेपायितैः पापै – जैतुरत्यंत दुःखनाम् । तावद्यावन्न सि हाद्रि - मधिरुह्य जिनं नमेत् ॥ ४ ॥ मयूरसर्पसिंहाद्या । हिंसा व्यप्यत्र पर्वते । सिद्धाः सिद्ध्यंति सेत्स्यति । प्राणिनो जिनदर्शनात् ॥ ९ ॥ तेषां जन्म च वित्तं च । जीवितं सार्थकं च ये । सि
For Private And Personal Use Only

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259