Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 227
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi धर्म-तत्र स्तोत्रे 'क्रोधस्त्वयेति' त्रयोदशं काव्यं मंत्रगर्जितं सुर्यािवध्यधात्तावत्तल्लिंगं विधानवत् , त. मंजपा मध्यात्पार्श्वजिनः प्रकटीवनृव, तत् श्रीपार्श्वविं निर्गतं वीक्ष्य सूस्रािट प्राहायं देवो मदीयां स्तुति. मद्भुतां सहते, राझोक्तं जगवन् कस्त्वं ? किं चेदमद्भुतं दृश्यते ? स ऊचेवधूतोऽहं वृष्वादिनः सूरिमुख्यशिष्यः सिघसेनानिधः केनचित्कारणेन गणाहिर्निर्गतः पृथ्व्यां भ्रमन् गरिदेशेषु च. व्यान प्रतिबोधयन्नस्मिन् पुरे समागतोऽस्मि, एतत् श्रीपार्श्वनायस्य किंवं धरणेद्रादिगीर्वाणसेवितं व. सुधातलानिर्गतं, त्वमेनं देवं मोददायक सेवस्व ? तथा त्वं मां किं नोपलदायसे? येन मया त्वं पूर्व दिनिकरायात इत्यादिश्लोकः स्तुतस्तत्किं विस्मृत ? तां स्तुति श्लोकचतुष्टयमयीं स्मृतिमा. नय? ततः स्मृतिमागतः मित्रसेनाचार्यो गुरुः, तं गुरुं नत्वाग्रे समुपविश्य स धर्म शृणोति, गुरुस्तस्य प्रासादस्य प्रबंधं प्राह, अत्रातिसुकुमालकथा ग्रंथांतराहाच्या. तस्य पुत्रेण महाकालनाम्नेष प्रासादः कारितः, कालक्रमाद् द्विजैरत्र पार्वतीपतेटिंगं स्थापितं, अतो हे राजेंनं देवं जजस्व ? यतः-नीरागोऽसौ जिनो देवो। ददाति पदमव्ययं ॥ सुरासुरनराधीश-पदवीमपि सुंदरां॥१॥ | सर्वज्ञो गतरागादि-दोषस्त्रैलोक्यपूजितः॥ यथास्थितार्थवादी च । देवोऽहन परमेश्वरः ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259