Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | शमासाद्य विक्रमादित्यः श्रीसंघ मेलयामास स्थाने स्थाने कुंकुमपत्रिकां प्रेष्य सर्वत्र च ज्ञापया मास. तेन संवेन सार्धे श्री सिद्धसेनादिपंचशतसूरीशा ग्रंथांतरापेक्षया च पंचसहस्रसूरीशाः सत्कि मंजूषा याकलाप कुशला जिनेश्वरं नंतुं चेलुः एकोनसप्ततिशतं हेमदेवालयाचेलुः, शतत्रयमिता जनम२३० नोहरा रूप्यदेवालयाचेसुः, पंचशतमिता दंतमया देवालयाचेलुः, अष्टादशशत काष्टमया देवालया. चेलुः, एका कोटिदादयं नवशतानि स्थानां, अष्टादशलक्षाणि वाजिनां षट्सहस्राणि हस्तिनां च सह चेदुः तथा - वेसरोष्ट्र वृषादीनां । मनुष्याणां च योषितां ॥ विक्रमादित्य नृपाल - संघसं ख्या न विद्यते || १ || देवालयपताकास्थ - किंकिणीरुचिरकणाः || रेपुराहयितुं सर्व – देशसंघजनानिव ॥ २ ॥ पीनस्कंधाः सदाकारा । नानानृषणभूषिताः । वहति वृषणा देवा-लयान् कुं. जरगामिनः || ३ || दिव्यरूपधराश्चारु- भूषणा हरिणेक्षणाः ॥ चतुःकोपस्थिता देवा-लये चामरपाणयः || ४ || गायंत्यो जिननाथस्य । गीतानि मधुरध्वनि ॥ लीलया चालयंतिस्म । चामराणि मनोहराः || ९ || एवं मार्गे चलन ग्रामे ग्रामे स्नात्रपूजाध्वजादिनिः प्रजावनां च कुर्वन् विक्र मादित्यः शत्रुंजयोपांते ययौ तवानर्गलं दानं ददन् जिनं नंतुं श्रीशत्रुंजयं पर्वतमारुरोह. तत्र स्ना
For Private And Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259