Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्म:| महापुरुष त्वमुत्तिष्ट? एवं देवसन्मुखं शयनं नो क्रियते. एवं पुनः पुनः प्रोक्त स यावन्नोत्तिष्ठति मंजूषा तावद्देवार्चको नमीपतेः पार्थ गत्वा जगी, स्वामिन्नकः पुमानवधूतवेषधारक ईश्वरलिंगस्यानिमुख पादौ दत्वा निश्चिंतं सुप्तोऽस्ति. राजा बाषे नो देवार्चक ! स यदि वचनेन न समुत्तिष्टति तदा २२५ कंबादिभिराहत्य त्वया दृरतः कर्तव्यः. सोऽपि तत्र गत्वा वृरिशः कथयामास, तयापि यावता स नोत्तिष्टति तावत्तेन कंबया हतः, तस्य कंबाप्रहारे दत्ते राझोतःपुरं कंबानिस्ताड्यते, अंतःपुरपीमां झात्वा वृमिपतिभृशं दुःखपीमितो महाकालालयेऽभ्येत्य तमवधूतमिति जगाद, हे अवधूत! त्वं म. हेशं स्तुहि? एष स्तुतस्तव मोदं दास्यति, देवस्याशातनां मा विधेहि? एष कुपितस्तव पीडां क रिष्यति, त्वमेनं महादेवं मा कोपय ? तेनोक्तं हे महीपाल ! एष देवो मम कृतां स्तुतिं न सहते, नृपः प्राह एष महादेवः सहिष्यति, गुरुराह हे राजन्नस्य स्तुत्या काचिद्विघ्नं जविष्यति, तदा नवता मनागपि मम दोषो न देयः, राझोक्तं स्तुतिं कुरु ? ततः सिघसेनो गुरुः पद्मासनस्थितो हात्रिंश द्वात्रिंशिकादिभिरिजिनेश्वरमस्तवीत् , परं महावीरजिनेश्वराधिष्टायको देवः कोऽपि नो प्रादुनतः, तदा श्रीसिम्सेनगुरुणा श्रीपार्श्वनाथस्य स्तुतिः समारब्धा 'कल्याणमंदिरमुदारमवद्यनेदीत्यादिः' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259