Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
११
धर्म | लक्ष्मीपुराभिधे कांचि विधवां ब्राह्मणीं राजा गंधर्वसेनो धनादिना खोजयित्वा नर्तृहरपुत्रसमविस्वांगीकार, तया सह स सुखान्यनुजवन्नास्ते, तया पत्न्या सह रममाणस्य राज्ञः सूर्यस्वमसंसूचितः पुत्रो जातः, तस्य जन्मोत्सवं कृत्वा सुदिवसे सुमुहूर्ते सूर्यस्वमसूचितत्वाधिक्रमादिय इति विश्रुतं नाम ददौ, अथवा प्रकारांतरेण विक्रमादित्योत्पत्तिं कथयति यथा तस्यामवंत्यां सर्व जनता सुखद गर्दनल्लो नाम राजा न्यायेन राज्यमपालयत् स्वर्गे स्वर्गिनाथ श्व, स कीदृशोऽस्ति ? - शत्रूणां तपनः सदैव सुहृदामानंदनचंद्रव - पात्रापात्र निरीक्षणे सुरगुरुर्दानेषु कर्णोपमः || नीत रामो युधिष्टिरसमः सत्ये श्रिया श्रीपतिः । स्वीयान्येष्वपि पक्षपातसुनगः स्वामी यथार्थो नवे ॥ १ ॥ तस्य राज्ञो धीमती श्रीमत्याह्वे द्वे पत्न्यावदतां पंचबाणस्य रतिप्रीती श्व. साधीमत्यन्यदा सुंदर स्वप्रसूचितं गर्ने दधार पूर्णे मासि राशी घीमती शुभेऽह्नि सुलझे स्फुरद्युतिं पूर्वार्कमि व पुत्रं सुषुवे नृपो जन्मोत्सवं कृत्वा सज्जनसमदां तस्य गर्तृहर इत्याख्यां ददौ स वर्धमानः क्र मान्मातापित्रोर्मुदं ददावन्धेरिंडुरिवानिशं यतः -
उत्पतन् निपतन् रिखन् । हसन् लालावलीर्वमन् ॥ कस्याश्चिदिह धन्यायाः । कोममाकमते
For Private And Personal Use Only.

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259