Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
११
धर्म- झातश्लोकार्थसूरीशो । गत्वा मध्यगृहं नृपं ।। पूर्वाशास्थितमालोक्य । पुनः श्लोकं पपाठ च ।।७।। मंजूषा
अपूर्वेयं धनुर्विद्या । नवता शिदिता कुतः॥ मार्गणौघः समन्येति । गुणो याति दिगंतरं ॥५॥ पूर्वी मुक्त्वा राजा दक्षिणदिग्विजागे स्थितः, पुनरपि सूरिदितीयं श्लोकं पाह-सर्वदा सर्वदोऽसीति । मिथ्या संस्तृयसे बुधैः ।। नारयो लेगिरे पृष्टं । न वदः परयोषितः ॥ १०॥ ततो पश्चिमां स्थिते राझि सूरिस्तृतीयं श्लोकं जगौ-त्वकीर्तिर्जातजाइयेव । चतुरंगोधिमज्जनात् ॥ यातापाय महीनाथ । गता मार्तममंमलं ॥ ११ ॥ ततो नुपे नत्तरायां स्थिते चतुर्थ श्लोकं सूरिः पपाठथाहते तव निःस्वाने । स्फुटितं रिपुहृद्घटैः ।। गलिते तत्प्रियानेत्रे । राजश्चित्रमिदं महत् ।।१।। पुनः पपाठ-सरस्वती स्थिता वके । लक्ष्मीः करसरोरुहे ॥ कार्तिः किं कुपिता राजन् । येन देशांतरं गता ।। १३ ॥ एतत् श्लोकचतुष्टयं श्रुत्वा महीपालो विक्रमार्कश्चेतसि चमत्कृतः सिंहासनाबीचूं समुत्तीर्य नक्त्या नत्वा गुरुं सिम्सेनं जगाद हे महामुने! लसझस्तिवाजिरत्नादिशालितमिदं रा.
ज्यं गृहाण? मां चानुग्रहं कुरु ? सरिजंगाद हे राजन् ! मया मातृपित्रादिनिःशेषा लक्ष्मीः पुरा त्य| क्ता, तेन हेतुना मे मनः सदैव लेष्टुकांचनेषु समं वर्तते, यथा-रिपी मित्रे तृणे स्त्रैणे । स्वर्णे
For Private And Personal Use Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259