Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 221
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandir धर्म- प्रोवाच नृपाल | वंदमानाय दीयते ॥ कायेन वंदिता नैव । मनसा वंदिता वयं ॥ १॥ श्रुत्वैतक. र्षितो नृपो-वरुह्य कुंजरात्ततः ॥ वंदित्वांतर्गुरुं स्वर्ण-कोटिं चादापयत्तदा ॥२॥ निर्लोपत्वा त्तदाचार्यो । जगृहे न नृपार्पिता ॥ कथितत्वान्नृपः पश्चात् । स्वर्णकोटिं ललौ न हि ॥ ३ ॥ तदा १२० सूरेरनुझया तघन मंत्रिमुख्यैर्जीर्णोधारे व्ययितं, राजवाहिकायां च लिखितं, तत्स्वरूपं दृष्ट्वा पंडि. तैरुक्तं यथा-धर्मलान इति प्रोक्ते। दूरादचितपाणये ॥ सूरये सिम्सेनाय । ददौ कोटिं नरा. धिपः ॥ १॥ चमत्कृतिकृते मि-नायकस्यान्यदा प्रगे। श्लोकचतुष्टयं कृत्वा । सिघसेनो दि. वाकरः ॥२॥ राझो निकेतनहारे । गत्वा चेति जगौ तदा ॥ जो द्वाःस्थाहं महीशस्य । मिल. नायागतोऽस्मि च ॥ ३ ॥ लिखित्वा पत्रके श्लोक-मेकं हारस्थपाणिना ॥ प्रेषयामास सूरीशो। चुपपार्श्वे विशारदः ॥ ४ ॥ तथाहि-दिदृनिकुरायात-स्तिष्टति हारिवारितः॥ हस्तन्यस्तच. तुःश्लोकः । किंवागबतु गलतु ।। ५ ।। ज्ञात्वा श्लोकार्थम-शो। रंजितो हाःस्थपाणिना ॥ प्रतिश्लोकं पुनः प्रेष-यामास गुरुसन्निधौ ॥ ६॥ तथाहि दीयतां दशलदाणि । शासनानि चतुर्दश ॥ हस्तन्यस्तचतुःश्लोको । यहागातु गवतु ।।७।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259