Book Title: Descriptive Catalogue Of Manuscripts Vol 19
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
0671
-
II III
VII
The Svetāmbara Works complete; 12 prakramas in all; their extents are as under :Section Prakrama I foll. 10 to 66
60 to 160
16 to 28a IV
28a to 51a
51a to 70a VI
70a to 820
82a to 920 VIII
92b to 134a IX
134a to 2110 X
211b to 2280 XI
228b to 239 XII
2390 to 2510 Age-Not modern. Author-Subhasita: pupil of Munisundara Suri. For his additional . : works see No. Subject - Life of Vikramāditya narrated in 12 sections known as
prakramas. Begins — fol. 16
॥ए ६०॥ अहं ॥ श्रीगुरुभ्यो नमः यस्याग्रेऽणुतुलां धत्ते प्रद्योतः पुष्पदंतयोः। जीयात् तत् परमं ज्योतिर्लोकाऽलोकप्रकाशकं ॥ १ राज्यं येन वितन्वता प्रथमतः संदर्शिताऽस्ति कृतो लोकाय व्यवहारपद्धतिरलं दानं च दीक्षाक्षणे। ज्ञाने मुक्तिपथश्च नाभिवसुधाधीशोरुवंशांबर
त्वष्टा श्रीऋषभप्रभुः स दिशतु श्रेयांसि भूयासि नः॥ २ After a few verses we have :
प्रणम्य जगदानंददायकान् जिननायकान् । गणेशान् गौतममाद्यांश्च गुरुन् संसारतारकान् ॥ ७ सजनान् शोभनाकारान् शास्त्रशोधनकारकान्
श्रीविक्रमनरेंद्रस्य चरित्रं रचयाम्यहं ॥ ८ etc. Ends --fol. 2570
पुष्पे रवौ स्तभतीर्थे ' शुभशीलेन पंडिताः॥ . . विदधे चरितं ह्येतत् विक्रमार्कस्य भूपतेः ॥५१॥ .. .