Book Title: Descriptive Catalogue Of Manuscripts Vol 19
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 324
________________ 890] The Svetambara Works 311 Bads (Text)- fol. 179b स्थेमानं गाहमानो बलमथनपथे यावदौत्तानपादिविस्कल्लोललेखाविलिखितदिविषत्पद्धतिः सिंधुकांतः श्रीमदूपांगजादिवतिविधुमधुकृच्चुन्यमानांहिपन - स्तावज्जीयात् सकम्मां त्यज मुनिमथवा पार्श्वदेवप्रसादात् २१० इति पं० देवविमलगणिविरचिते श्रीहीरसौभाग्यनाम्नि महाकाव्ये 'शत्रुजय 'यात्राकरणानंतरप्रस्थानशजयासिंधूत्तरणा जय ॥ Then in a bigger hand-writing we have : पार्श्वनाथयात्राकर-तन्महिमवर्णन- द्वीपसंघसंमुखागमनोचतनगरपवित्रीकरण-संलेखनाराधनाविधानानशनपूर्वकस्वर्लोकगमन-श्रीविजयसेनसूरि-गणैश्वर्या शीवदिवर्णनो नाम षोडशः सर्गः ।। संपूर्ण चैतत्काव्यमजायत श्रीपार्श्वनाथप्रा(प्र)सादाच्चिर नंदतु ग्रं० ३०५ सूत्र सर्वसंख्या सप्तादशः सर्गः ग्रंथानं ४१९२ शुभं भवतु ॥ Then in a smaller hand :श्रीमत्तपागणविभोर्वरसूरिराज । कोटीरहीराविजयाभिधसूरिनेतुः । शिष्येण कीर्तिविजयाभिधवाचकेन । मुक्ता प्रतिः शुभकृते श्रुतरत्नकोशे ॥१ Ends (Comm.) - fol. 179b स्थिरतां अवलंबमानः गगने ध्रुव उत्तानपादस्य राज्ञोऽपत्यमिति तरंगावली समालि(गि)ताकाशमार्गः रत्नाकरः सूरिश्रिया कलितो यो रूपादेवीतनुजन्मा श्रीविजयदेवसूरि अपरे(5)पि मुनिचंद्रास्तैरैव भ्रमरैश्चंब्यमानं चरणकमलं यस्य सः तावत्कालं सर्वोत्कर्षेण प्रवर्त्ततां सपूर्वव्यावर्णितस्वरूपः कम्मा नाम वणिग्मुख्य[:]स्तस्य नंदनः श्रीविजयसेनसूरिराजः श्रीमश्चितामणिपार्श्वनाथप्रसादात् २१० श्री इति छ॥ . इति श्रीहीरसौभाग्यकाव्यस्य कतिचित्पर्वायाः इति षोडशः ॥ सर्गः ॥ संपूर्णः॥ ग्रंथानं ७३८॥ छ ॥ श्री ॥ छ । वृत्तिसर्वसंख्या पं० ५५५१ सूत्रवृत्तिसंख्या सर्वमील्यत ॥ ९७४५ - श्रीः ॥ छ॥ श्री॥ Reference -The text alang witht the author's comm.(३) is published in the Kāvyamālā Seriesat Nirnayasāgar Press, Bombay in A. D. 1900.

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332