Book Title: Descriptive Catalogue Of Manuscripts Vol 19
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 327
________________ 314 Jaina Literature and Philosophy 1893 मत्यैर्लोके चक्रिमुख्यैः किमुक्त प्राज्येनायां वाचयागोचरां च ॥३॥ सत्याचारान् गौतमादीन् गुरूंश्च साणां मंगलानां च दातृन् ॥ वक्ष्ये होलीपर्वघूलेश्च पर्व सम्यग्दृष्टेनिर्मलत्वाय स्वस्य ॥ २४॥ etc. Ends -- fol. 33a जिनागारयुते रम्ये 'नवलक्ष 'पुरे शुभे ॥ बाशिना जिनदाशेन पंडितेन सुधीमता ॥ ५७ ॥ दृष्टा पूर्वकथामेकपंचाशश्लोकसंयुतां ॥ पुरे ‘सरपुरे' शांतिनाथचौत्यालये बरे ॥५४॥ १६०८ वसुर्खकायशीतांशुमिते संवत्सरे तथा । ज्येष्टमासे सिते पक्षे दशम्यां शुक्रवासरे ॥ ५९॥ अकारि ग्रंथः पूर्णो()यं नाम्ना दृष्टिप्रबोधकः । श्रेयसे बहुपुण्याय मिथ्यात्वापोहहेतवे ॥ ६० ॥ etc. त्रिवार्खिबसु( ८४३ ? )संख्यैरनुष्टुपश्लोकः प्रमाणता ग्रंथस्यास्य सुविद्वद्भिर्जिनदाशैः कृता स्वयं ॥ ७० ॥ इति पंडित-श्रीजिनदासविरचिते होलीरेणुकापर्वचरिते दर्शनप्रबोधनाम्नि धूलिपर्चसमय-धर्मप्रसस्तिवर्णनो नाम सप्तमो(s)ध्यायः समाप्त । ७ । ग्रंथाम ८४३॥ कथं कथं लब्धविभूतयो यदा बिशंति वैश्यां निजमानमंदिरे। कथंचिदेवाभ्रविमुक्तभास्वतो भवंति नो तीव्रतरा कथं न ॥९॥ संवत् १८७७ का चैत सुदि ५ पंडित-वषतरामेण लिपीकृतं छिज्य-रिषद दासवाचनार्थ ।। Reference — For additional MSS. see Jina-ratnakosa (Vol. I, P. 463). होलीरजःपर्वकथा टब्बासहित No. 893 Holirajahparvakathā with Tabbā 917 1892-95 Size -10g in. by 51 in.

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332