Book Title: Descriptive Catalogue Of Manuscripts Vol 19
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
770]
The Svetambara Works
commentary, the former in Prakrit and the latter in Sanskrit ; at the end Sarasvatavidyamantra is given; its author is Bhadrabāhu.
Age – Pretty old.
Author of the original Text - Ratnasekharasūri.
Author of the Comm.
Subject
Begins fol. 18
-
- Kşamākalyāna, pupil of Amrtavācaka.
The Prakrait text along with its explanation in Sanskrit the latter is composed in V. S. 1884 (?) at the instance of Jñānānanda, grand pupil of Ksamākalyāna.
श्रीगणेशाय नमः ॥ श्री ' गौडी 'पार्श्वनाथाय नमः रिहाइ नव पयाई काइत्ता हिययकमलमज्झम्मि सिरिसिद्धचक्क माहय्यमुत्तमं किंपि जंपेमि १
अथ सूत्रमाह ।
ध्यात्वा नवपदीं भक्त्या श्रीश्रीपालमहीभुजः चरित्रं कीर्त्तयिष्यामि रम्यं संस्कृतभाषया १
Ends - fol. 105a
व्याख्या - अर्हदादि नवपदानि हृदयकमलमध्ये ध्यात्वा उत्तमं श्री सिद्धचक्रस्य यंत्रराजस्य माहात्म्यं किमपि जल्पामि कथयामि १ प्रथम श्लोकव्याख्या | etc.
एसो नवपयमाहप्पसारसिरिपालनरवरिंदकां निसुणंत कहंताणं भवियाणं कुणउ कल्लाणं ३९ सिरिवस्वसेणगणहर पट्टपहहमतिलयसूरीणं सीसेहिं रयणसे हरसूरीहिं इमाहु संकलिया ४०
159
तस्सीसहेमचंदेण साहुण विक्कमस्स वरसंमि चउदश भठावीसे (१४२८) लिहिया गुरुभक्ति कलिएणं ४१
सायरमेरू जा महियलंमि जाव नहयलम्मि ससिसूरा वदंति ताव नंदउ नाइश्चंता कहा एसा ४२
व्या । यावन्महीतले पृथ्वीतले सागरः समुद्रो 'मेरु 'श्च कनकाचलो द्वावपि वर्त्तते तथा नभस्तले आकाशे यावत् शशिसूरौ चंद्रसूयाँ वर्त्तते तावत् एषा श्रीपालनरेंद्रकथा वाच्यमाना सती नंदतु समृद्धिं लभाताम् १३४२ ॥ इति श्रीपालनरेंद्रकथा श्रीसिद्धचक्र माहात्म्ययुता संपूर्णा ॥