Book Title: Dasvaikalik Sutra Mool Path
Author(s): Gyansundar
Publisher: Nathmalji Moolchandji Shah
View full book text
________________
(ए) पमिकमामि निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥३॥ से निख्खू वा, निख्खूणी वा, संजय, विरय, पमिहय पच्चकाय पावकम्मे, दिया वा, राठ वा, एग वा, परिसागठ वा, सुत्ते वा, जागरमाणे वा, से सिएण वा, विहूयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तनंगेण वा, साहाए वा, साहानंगेण वा, पिहूणेण वा, पिहूण हलेण वा, चेलेण वा, चेल कन्नेण वा, हजेण वा, मुहेण वा, अप्पणो वा कायं, बाहिरं वा वि पुग्गलं, न फुमिजा, न वीएका, अन्नं न फुमाविजा, न वीयाविजा, अन्न फुमंतं वा, वीयंतं वा, न समणुजाणिजा, जावजीवाए, तिविहं तिविहेणं; मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतंऽपि, अन्ने न समणुजाणामि, तस्स नंत्ते, पमिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥४॥ से लिख्खू वा, निख्खूणी वा, संजय, विरय, पमिहप पच्चरकाय पावकम्मे, दिया वा, रा वा, एगाउँ वा, परिसागउँ वा, सुत्ते वा, जागरमाणे वा, से बीएसु वा, बीय पश्सु वा, रूढेसु वा, रुढ पश्च्सु वा जायसु वा, जाय पश्च्सु वा, हरिएसु वा, हरिय पश्च्सु वा, चिन्नेसु वा, छिन्न पश्छेसु वा, सचित्तेसु वा, सचित्त कोल पमिनिसीएसु वा, न गनिजा, न चिन्जिा , न निसीएजा, न तुयट्टिका, अन्नं न गाविजा, न चिनविका, न निसीयाविजा, न तुयट्टाविजा, अन्नं गळतं वा, चितं वा, निसीयंतं वा, तुयदृतं वा, न समणुजाणिजा, जायजीवाए, तिविहं तिविहेणं, मणेणं, वायाए, काएणं न करेमि न कारवेमि, करंतंऽपि अन्ने न समणुजाणामि, तस्स

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60