Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 481
________________ दसमं तिचु सभिक्खु अज्झयणं पढमो उद्देसो णिजु-|| मादी। तधामण्णमाणो पाणातिवायवेरमणादीणि पंच य फासे महब्वताणि, फासणं आसेवणं । पंचासवदाराणि * इंदियाणि, ताणि आसवा चेव, ताणि संवरे । कहं ? ण्णिजयं सद्देसु त भद्दय-पावएसु सोतविसयं उवगतेसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्वं ॥१॥" दसका [णायाधम्म० श्रु० १ ० १७ प्रान्ते] लियसुत्तं । एवं सव्वेसु एवंगुणो भवति स भिक्खू ॥५॥ भणिता मूलगुणा । उत्तरगुणा पुण।२३८॥ ५०७. चत्तारि वमे सदा कसाये, धुवजोगी य भवेज बुद्धवयणे। अधणे णिजायरूंव-रयते, गिहिजोगं परिवज्जएं स भिक्खू ॥ ६ ॥ ५०७. चत्तारि वमे सदा कसाये० वृत्तम् । पंचसु महव्वएसु ठितप्पा कोधादी वमे चत्तारि सदा कसाए। धुवजोगी य भवेज्ज बुद्धवयणे वुद्धा जिणा तेसिं वयणं वुद्धवयणं तम्मि । जोगो काय-वात-२० मणोमतं कम्मं, सो धुवो जोगो जस्स सो धुवजोगीति, जोगेण जहाकरणीयमायुत्तेण पडिलेहणादिओ जोगो तत्थ णिचजोगिणा, ण पुण कदादि करेति कदायि न करेति। भणितं च-"जोगे जोगे जिणसासणम्मि दुक्ख." [ओघ० नि० गा० २७७]। बुद्धवयणे दुवालसंगे गणिपिडए धुवजोगी पंचविधसज्झायपरो । धणं चउप्पदादि तं जस्स नत्थि से अहणो। अकृतकं सुवर्णं जातरूवं, रयतं रुप्पं, निग्गतो जातरूव-रययातो तदुपादाणेण निग्गतो जतो स भवति णिज्जायरूव-रयते। गिहिजोगो जो तेसिं वावारो पयण-पयावणं तं परिवजए स भिक्खू ॥६॥ धम्मोवएसणप्पभिति सम्मइंसणमुवदिटुं। तस्स वामोहका[रण]बोहणत्थं भण्णति ॥२३८॥ १धुयजो जे०॥ २ रूय-रखं १ जे०॥ ३°ए जे सखं१-२ शु०॥ ४ काय-वाग्-मनोमयम् ॥ ५पुण कादि मूलादर्श ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552