Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
[पढमा रइवका चूलिया] धम्मादि नेव्वाणफलपज्जवसाणं विणीयमतिपुरिसबुद्धिबोधणत्थं समाणितं दसवेतालियसत्थं । तस्साऽऽदावुपण्णत्थं " पढमे धम्मपसंसा" [णिज्जुत्तिगा. 4] तदणु धम्मसाधणोपकाराणुपुव्वीए समाणीतं “एस भिक्खु" त्ति । तस्स भिक्खुभावस्स साधगं गुणसमुज्जतस्स मतिविकप्पणिसेहातोपदिस्सति चूलादुयं रतिवकं चूलिका य। सत्थे अणुपसंगहितस्स तदोपधिगस्स उपसंगहत्थं चेदमुत्तरं तन्त्रम् , जधा उत्तरगमायणादीणि । तत्थ जं सामण्णं चूलावयणं तस्स वक्खाणथमिमा णिज्जुत्तिगाधा --..
दव्वे खेत्ते काले भावम्मि य चूलियाय निक्खेवो।
तं पुण उत्तरतंतं सुतगहितत्थं तु संगहणी ॥१॥ २५८॥ दब्वे खेत्ते काले भावम्मि य० गाधा । छव्विहनिक्खेवस्स णाम-ठवणातो गतातो। तं पुण चूलितादुतं | उत्तरतंतं जधा आयारस्स पंचचूला उत्तरमिति । जं उवरि सत्थस्स जं अवण्णितोवसंगहत्थं सुतगहितत्थं सुते जे गहिता अत्था तेसिं कस्सति फुडीकरणत्थं संगहणी ॥१॥२५८॥ दव्वचूलादीण विभागो---
दव्वे सच्चित्तादी कुक्कुडचूला-मणी-मयूरादी। खेत्तम्मि लोगनिक्खुड मंदरचूला य कूडा य॥२॥२५९ ॥
-
द.का०६२
१ अनुपसाहीतस्य ॥२ कूटादी खं० वी० सा० हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552