Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 529
________________ णिजु बितिया विविचचरिया | चूलिया अणुसोतो संसारो पडिसोतो तस्स निप्फेडो ॥३॥ ण्णिजयं ५४४. अणुसोतसुहो लोगो० गाधा । अणुसोतं पुव्वभणितं, तं जस्स सुह, तं जधा-पाणियस्स || दसका णिण्णाभिसप्पणं सुह, एवं सद्दातिसंगो सुहो लोगस्स, सो पुण अणुसोतसुहो लोगो, एवं सहावकरणं । एताओ विवरीयो पडिसोतो आसमो सुविधिताणं पडिसोतगमणमिव दुक्करं संसारे तधाभवितस्स विसयलियसुत्तं ििणयत्तणं, आसमो णाम तवोवणत्थाणं । सुट्ठ जेसिं विधाणं ते सुचरित्त-सुविधाणवंतो सुविहिता तेसिं ॥२६२॥ विसयविरांगमंताणं सुविधिताणं आसमो पडिसोतो। उभयफलनिदरिसणं-अणुसोतो संसारो, तहा अणुसोतसा विसयसुहमुच्छिओ लोगो पवत्तमाणो संसारे निवडति, 'संसारकारणं सद्दादयो अणुसोता' इति कारणे कारणोक्यारो, अतो अणुसोतो संसारो। तबिवरीयायरणेण पुण पडिसोतो तस्स निप्फेडो, जधा पडिलोमं गच्छंतो ण पाडिजति पाताले णदिसोतेण, एवं सदादीहिं अमुच्छितो ण संसारमहापाताले पडति ॥ ३॥ संसारस्स २८तविमोक्खस्स य कारणमुद्देसेण भणितं । इदाणिं तु विमोत्तिकारणवित्थरोवदरिसणनिमित्तं भण्णति-- ५४५. एवं आयारपरक्कमेण संवरसमाधिबहुलेणं । चरिया गुणा य णियमा य होति साधूण दट्ठवा ॥ ४ ॥ ५४५. एवं आयारपरक्कमेण गापासूत्रम् । एवंसदो प्रकारोवदरिसणे, संसारकारणपडिकूलायरणेण विमुत्तिभावं दरिसयति । तं पुण आयारपरक्कमण आयारे परक्कमो आयारपरक्कमो, आयारो मूलगुणा, ॥२६२॥ १ तस्स निग्घाडो वृद्धः। तस्स उत्तारो सर्वासु सूत्रप्रतिषु हाटी• अव० ॥ २ अस्संजमो इति मूलादर्शे पाठः॥ ३ विसंगम मूलादर्श ॥ ४ तम्हा आयार' अचू० वृद्ध० विना॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552