Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 541
________________ वितिया त्तिचु RA णिजुयं | विवित्तचरिया चूलिया दसकालियसुत्तं ॥२६८॥ सिद्धंतविरुद्धं, परपक्खो वा लोकविरुद्धं, किं व अप्पा इति पमादबहुलत्तणेण जीवस्स किं मए निद्दादिपमादेण णो | लोकितं ? जं इदाणिं कतोवओगो पस्सामि, एवं किं परो अप्पा वा मम पासति?। किं वा हं खलितो विवजयामि ?, किंसदो तहेव, वासदो विकप्पे धम्मावस्सगजोगविकप्पणे, अहमिति अप्पणो निद्देसो। किं वा मम पमादकतं बुद्धिखलियं ?, खलणं पुण विचलणं सभावत्थाणातो, सोहं किं करणीयं बुद्धिखलितो विवजयामीति ण समायरामि ?। केति पदंति-"किं वा हं खलितं ण विवजयामि" तं किमहं संजमखलियं ण परिहरामि? । इच्चेव सम्म अणुपस्समाणो, इतिसद्दो उवप्पदरिसणे, 'किं कडं ? किं किचसेस मे ?' एवमादीण अत्थाण उव[प्प]दरिसणे । [एवसद्दो अप्पगतकिरियाउवप्पदरिसणे,] अधवा एवसद्दोऽयमवधारणत्थो तदा प्रकारमेवावधारयति, एवमेव णऽण्णहा, सम्ममिति अव्वभिचारेण अणुपस्समाणो नाम पढमं भगवता दिट्ठमुवदिटुं च पच्छा बुद्धिपुव्वमालोएमाणो अणुपस्समाणो । अभिगतं पायच्छित्तादीहिं समीकरेमाणो य अणागतं णो पडिबंध कजा, अणागयमिति आगामिके काले, णो इति पडिसेधसद्दो, पडिबंधणं पडिबंधो, सो य इच्छितफललाभविग्धो, असंजमपडिबंधणबद्धो विमुत्तिपडिबंधं णो कुजा, निदाणं वा ॥१३॥ एवं पुव्वरत्तावरत्तादिसु अप्प-परावदेसेण सम्मं समभिलोगेमाणो ५५५. जत्थेव पस्से कति दुप्पणीयं, कायेण वाया अदु माणसेण । तत्थेव धीरे पडिसाहरेजा, आतिण्णो खित्तमिव क्खलीणं ॥ १४ ॥ ५५५. जत्थेव पस्से कति दुप्पणीयं० इन्द्रवज्रोपजातिः। जत्थेति जम्मि संजमखलणावकासे। एवसद्दो तदवकासावधारणे, 'ण कालंतरेण संवरणं काहामि 'त्ति पमादेण अंतरितं । पस्से इति जत्थ पेक्खेज्जा कयि ति १पासे कइ दुप्प उत्तं अचू० वृद्ध० विना ॥ २°संहरेज्जा खं १॥ ३ खिप्पमिव सर्वासु सूत्रप्रतिषु अचूपा० वृद्धपा० हाटी. अव० ॥ ४ संहरणे का मूलादर्श । ॥२६८॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552